SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १४३ ३२७] तइओ उद्देसओ। ___ अहावरा तच्चा सुहसेज्जा-से णं मुंडे जाव पव्वतिते दिव्व-माणुस्सए कामभोगे णो आसाएति जाव नो अभिलसति, दिव्व-माणुस्सए कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति, णो विणिघातमावजति, तच्चा सुहसेन्जा ३। ___ अहावरा चंउत्था सुहसेजा-से णं मुंडे जाव पव्वतिते, तस्स णं एवं ५ भवति-~-जइ ताव अरहंता भगवंतो हट्टा अरोगा बलिया कलसरीरा अन्नयराई उरालाई कल्लाणाइं विउलाई पयताई पंग्गहिताई महाणुभागाइं कम्मक्खयकरणाई तवोकम्माइं पडिवजंति, किमंग पुण अहं अब्भोवगमिओवक्कमियं वेदणं नो सम्म सहामि खमामि तितिक्खेमि अहियासेमि, ममं च णं अब्भोवगमिओवक्कमियं सम्ममसहमाणस्स अँक्खममाणस्स अतितिक्खमाणस्स अणधियासेमाणस्स 'किं १० मन्ने कन्जति १, एगंतसो मे पावे कम्मे कजति, ममं च णं अब्भोवगमिओ जाव सम्म सहमाणस्स जाव अधियासेमाणस्स "किं मन्ने कजति १, एगंतसो मे निजरा कजति, चउत्था सुहसेज्जा ४। ३२६. चत्तारि अंवातणिज्जा पन्नत्ता, तंजहा-अविणीते "वीईपडिबद्धे अविओसवितपाहुडे मायी। चत्तारि वातणिज्जा पन्नत्ता, तंजहा--"विणीते अवितीपडिबद्धे वितोसवितपाहुडे अमाती। ३२७. चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आतंभरे नाममेगे नो १, ३. स्सते पा० ॥ २. आसाति क० जे० पा० । दृश्यतां पृ० १४१ टि० १६, पृ० १४२ टि० २, १२, १७, पृ० १४३ टि० ४ ॥ ४. अणासामाणे पा०। दृश्यतामुपरितनं टिप्पणम् ॥ * °ग्वाय क०॥ ५. चउथा पा०॥ ६. आरोगा बलिवा पा०। “अ(आ-B)रोगा ज्वरादिवर्जिताः, बलिकाः प्राणवन्तः"-अटी०॥ ७. ओरालाई मु०॥ ८. कल्लाणाई नास्ति कः॥ ९. परिग्गहियाई महाभागाई जे०। “प्रगृहीतानि आदरप्रतिपन्नत्वात् , महानुभागानि अचिन्त्यशक्तियुक्तत्वात्"-अटी.॥ १०. कारणाई मु०। “कर्मक्षयकारणानि"-अटी.॥ ११. °वगमिउव जे० पा० ला० । °वमिओव° क०॥ “आभ्युपगमिकौपक्रमिकी, तो वेदनाम्" -अटी०॥ १२. सम्म नास्ति जे० ॥ १३. °वगमिउव° जे. ला। °वमिभोव क.॥ १४. अक्खममाणस्स अतितिक्खमाणस्स मु०॥ १५. किमन्ने क. पा. “किं मन्ने त्ति मन्ये निपातो वितर्कार्थः"-अटी.॥१६. वमिओ पा० । वमितो क० । वगमिउ जे०॥ १७. किमण्णे पा० । दृश्यतां पृ० १४३ टि० १५॥ १८. अवायणिज्जा पा० ला. विना ॥ तुलूना सू० २०४॥ १९. वीगई मु०। "वीइ (वियह-मु०) त्ति विकृतिः क्षीरादिका"अटी०॥ २०. विणीतेऽविती' पा०। विणीते अविगती मु०। विणीते वितीए अप्पडिबद्धे ओसवियपाहुडे क० । दृश्यतामुपरितनं टिप्पणम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy