SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ४३४ कोडि-कोडाकोडिट्ठाणाई दुवालसंगे 'आयार'वण्णओ य। [सू० १३४ १३४. समणे भगवं महावीरे तित्थकरभवग्गहणातो छडे 'पोट्टिलभवग्गहणे एगं वासकोडिं सामण्णपरियागं पाउणिता सहस्सारे कप्पे सव्वढे विमाणे देवताते उववन्ने । १३५. उसभसिरिस्स भगवतो चरिमस्स य महावीरवद्धमाणस्स एगा ५ सागरोचमकोडाकोडी अँबाधाए अंतरे पण्णत्ते । १३६. दुवालसंगे गणिपिडगे पण्णत्ते, तंजहा–ऑयारे सूतगडे ठाणे समवाए वियाहपण्णती णायाधम्मकहाओ उवासगदसातो अंतगडदसातो अणुतरोववातियदसातो पण्हावागरणाई विवागसुते दिट्ठिवाए। से किं तं आयारे १ आयारे णं समणाणं निग्गंथाणं आयारगोयरविणयवेणइय१० ट्ठाणगमणचंकमगपमाणजोगजुंजणभासासमितिगुत्तीसेजोवहिभत्तपाणउग्गमउप्पायण एसणाविसोहिसुद्धासुद्धग्गहणवयणियमतवोवधाणसुप्पसत्थमाहिज्जति । से समासतो पंचविहे पण्णते, तंजहा—णाणायारे दंसणायारे चरित्तायारे तवायारे वीरियायारे । आयारस्स णं परित्ता वायणा, संखेजा अणुओगदारा, संखेजातो पडिवत्तीतो, संखेजा वेढा, संखेजा सिलोगा, संखेजातो निज्जुत्तीतो । से णं अंगठ्ठयाए पढमे अंगे, दो सुतक्खंधा, पणुवीसं अज्झयणा, पंचाँसीती उद्देसणकाला, पंासीई समुद्देसणकाला, अट्ठारस पदसहस्साई पदग्गेणं पेण्णते । संखेजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासया कडा णिबद्धा णिकाइता जिणपण्णत्ता भावा आघविनंति पण्णविनंति परूविजंति दंसिर्जति निदंसिजंति उवदंसिजति। "से एवं आता, एवंणाता, एवं विण्णाता । एवं चरणकरणपरूवणया १. पोटिल° जे१ हे २ मु. विना ॥ २. वड्माणस्स खं० जे. जे१॥ ३. °वम इत्यत आरभ्य पयस्था सूइज्जति [पृ० ४३५ पं० ६] इतिपर्यन्तम् एकं पत्रं खं० मध्ये नास्ति ॥ ४. आबा जे१ जे० ॥ ५. तुला-नन्दीसूत्रे सू० ८६-११८॥ ६. प्रतिपाठा:- विवाह जे. जे १ हे २ ला १ मु० । विहायप हे १ ला २ । अत्र वियाहप' इति सम्यग् भाति ॥ ७. °सीई मु.। 'सीति ला १॥ ८. हे २ विना-सीई जे१ । °सीति हे १ ला १, २ मु.। °सीति जे.॥ ९. पन्नत्ता हे २। पण्णत्ते नास्ति मु०। "अटादश पदसहस्त्राणि पदाग्रेण प्रज्ञप्तः"-अटी.। अस्मिन् सूत्रेऽग्रे च सर्वत्र पण्णत्ते इति पदं नन्दीसूत्रे नास्ति ॥ १०. स जे. ला १। से एवं नाए एवं विणाते हे १ ला २। खं० मध्ये पत्रमेकं नास्ति । दृश्यतां पृ. ४३६ पं. २ टि. २। “से एवमित्यादि, स इति आवाराप्राहको गृह्यते, एवं आय ति अस्मिन् भावतः सम्यगधीते सति एवमात्मा भवति, तदुक्तक्रियापरिणामाव्यतिरेकात् स एव भवतीत्यर्थः, इदं च सूत्रं पुस्तकेषु न दृष्टम् , नन्द्यां तु दृश्यत इतीह व्याख्यातमिति । ...."ज्ञानमधिकृत्य आह-एवं नाय ति इदमधीत्य एवं ज्ञाता भवति यथैवेहोकामति, एवं विसाय त्ति विविधो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy