SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि दर्शेषु यद्यपि 'पाढो अट्ठपयाणि आगासपदाणि' इति पाठस्तथापि 'अटुपयाणि पाढो आगासपदाणि' इति समीचीनः पाठो भाति । यतः पं० १८ मध्ये 'पाढाइयाई एक्कारसविहाणि' इत्यभिहितम् , तच्च 'अट्ठपयाणि पाढो' इति पाठे एव संगच्छते। किञ्च, नन्दीसूत्रेऽपि ईदृश एव पाठो दृश्यते, तथाहि " से किं तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चोद्दसविहे पण्णत्ते, १ तंजहा-माउगापयाई १, एगट्ठियपयाइं २, अट्टापयाई ३, पाढो ४, आमासपयाई ५, केउभूयं ६, रासिबद्धं ७, एगगुणं ८, दुगुणं ९, तिगुण १०, केउभूयपडिगहो ११, संसारपडिगहो १२, गंदावत्तं १३, सिद्धावत्तं १४। से तं सिद्धसेणियापरिकम्मे।। से किं तं मगुस्ससेणियापरिकम्मे ? मगुस्ससेणियापरिकम्मे चोद्दसविहे पण्णत्ते। तंजहा-माउगापयाई १, एगठियपयाई २, अट्ठापयाई ३, पाढो ४, मामापपयाई ५, के उभूयं ६, रासिबद्धं ७, एगगुणं ८, दुगुणं ९, तिगुणं १०, केउभूयपडिग्गहो ११, संसारपडिग्गहो १२, णंदावत्तं १३, मणुस्सावत्तं १४ । से तं मणुस्ससेणियापरिकम्मे। से किं तं पुट्ठसेणियापरिकम्मे ? पुट्ठसेणियापरिकम्मे एक्कारसविहे पण्णत्ते, तंजहा-पाढो १, मामासपयाइं २, केउभूयं ३, रासिबद्धं ४, एगगुणं ५, दुगुणं ६, तिगुणं ७. केउभूयपडिग्गहो ८, संसारपडिग्गहो ९, णंदावत्तं १०, पुट्ठावत्तं ११। से तं पुट्ठसेणियापरिकम्मे।" इत्यादि नन्दीसूत्रे ।। एवं सप्तस्वपि सूत्रेषु, 'पाढो, मामासपयाई' इतिक्रमेण पाठो नन्दीसूत्रे उपलभ्यते ॥ पृ० ४५४ पं० ११ °कालागरु' इति जे १ मध्ये पाठः॥ पृ० ४५५ पं० ९ जालंतररयण पंजर इति अत्र पठितव्यम् अटी० अनुसारेण ॥ पृ०४५६ पं०१ गेवेजमणु । अत्र 'गेवेजगमणु' इति जे १ खं० मध्ये पाठः। स च समीचीनतरः॥ पृ० ४५९ ५० ४ भेदे विसय..। अत्र १५३. भेदे विसय' इति पठितव्यम् ॥ पृ० ४५९ पं० ५ चेव अपडि । अत्र जे १ मध्ये 'चेव पडिवाती' इति पाठः। तदनुसारेण 'चेवऽपडिवाती' इति अत्र पाठो ज्ञेयः, स चात्र समीचीनः। प्रज्ञापनासूत्रेऽपि उभयविधः पाठ उपलभ्यते॥ पृ० ४६३ पं०१ ते णं काले णं ते णं समए णं कप्पस्स समोसरणं णेतव्वं जाव गणहरा सावच्चा णिरवच्चा वोच्छिन्ना। अत्र अटी०मध्ये “ कप्पस्स समोसरणं नेयव्वं ति इहावसरे कल्पभाष्योक्तक्रमण समवसरणवक्तव्यताऽध्येया, सा चावश्यकोक्ताया न व्यतिरिच्यते, वाचनान्तरे तु पर्युषणाकल्पोक्तक्रमेणेत्यभिहितम्" इति व्याख्या दृश्यते। आवश्यकनियुक्तौ “लभ्रूण य सम्मत्तं...॥ १४७॥ इति गाथात आरभ्य “तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा ॥५९५ ॥” इतिपर्यन्तासु गाथासु समवायाङ्गे वक्ष्यमाणं किञ्चिद् वर्णनं समानं दृश्यते। बृहत्कल्पभाष्ये “समोसरणे केवइया... ... ॥११७६॥" इत्यत आरभ्य " संखाईए वि मवे... ... ॥ १२१७ ॥” इतिगाथापर्यन्तं समवसरणवक्तव्यता वर्तते, मावश्यकनिर्युक्तावपि ५४३-५९० गाथासु सा वर्तते। किञ्च, पर्युषणाकल्पे तु "ते णं काले गं" इत्यतः प्रारभ्य स्थविरावल्यां “जे इमे अजताए समणा निमांथा विहरंति, एए णं सव्वे अजसुहम्मस्स अणगारस्स आवच्चिजा, भवसेसा गणहरा निरवच्चा वुच्छिन्ना" इति पाठो दृश्यते॥ पृ०४६३ पं०३-११ सत्त...दस...। यथा अतीतायामुत्सर्पिण्यां सप्त दश च कुलकरा उक्तास्तथा आगामिन्यामुत्सर्पिण्यामपि सप्त दश च कुलकरा वक्ष्यन्ते, दृश्यतां पृ० ४७५ पं० ७-१३। अत्र 'तीताए ओसप्पिणीए सत्त...तीताए उस्सप्पिणीए दस' इति पाठं स्वमत्या कल्पयित्वा 'अतीतायामवसर्पिण्यां सप्त अतीतायामुत्सर्पिण्यां दश' इति केचिद् वदन्ति, पृ० ४७५ पं० ७-१३ मध्येऽपि १ हस्तलिखितादर्शेषु गकार-मकारयोः समानप्रायत्वात् समवायाङ्गस्य हस्तलिखितादर्शेषु 'आगासपदाणि' इति पाठो दृश्यते, नन्दीसूत्रस्य हस्तलिखितादर्शेषु तु 'आमासपयाई' इति पाठो दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy