SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ अष्टमं परिशिष्टम 'आगामिन्यामवसर्पिण्यां सप्त आगामिन्यामुत्सर्पिण्यां दश' इति कल्पनया 'आगमेसाते ओसप्पिणीए सत्त... आगमेसाते उस्सप्पिणीते दस ' इति पाठं कल्पयन्ति, तदस्मभ्यं न रोचते । अत्र विवक्षाविशेषः ग्रन्थकृता मतद्वयं वा निर्दिष्टमिति तु वयं मन्यामहे । हस्तलिखितान् आदर्शाननुसृत्यैवात्र अस्माभिः पाठः स्वीकृत इति ध्येयम् । इदं तु ध्येयम् - हस्तलिखितादर्शेषु 'उ - भो' इत्यक्षरद्वयम् उ इति समानप्रायं लिख्यते । अतो लेखकानां विपर्यांसोऽपि बहुशः जायते । ततोऽत्र 'उसप्पिणी' इति पाठो विवक्षितः 'ओसप्पिणी ' इति वा एतदस्माभिः सम्यग् निर्णेतुं न पार्यते । हस्तलिखितादर्शस्थाः पाठभेदाः टिप्पणे तत्र तत्र दर्शिता एव इति तत्रैव विलोकनीयाः ॥ ७६६ पृ० ४६३ पं० १ सत्त कुलगरा । तुला - " तीसे णं समाए पच्छिमे तिभाए पलिओ मट्टभागावसेसे एत्थ णं इमे पण्णरस कुलगरा समुप्पज्जित्था, तंजहा - सुमई १, पडिस्सुई २, सीमंकरे ३, सीमंधरे ४, खेमंकरे ५, खेमंधरे ६, विमलवाहणे ७, चक्खुमं ८, जसमं ९, अभिचंदे १०, चंदामे ११, पसेणई १२, मरुदेवे १३, णाभी १४, उसमे १५ चि ।” इति जम्बूद्वीपप्रज्ञसौ द्वितीये वक्षस्कारे । दिगम्बरमतानुसारेण चतुर्दश कुलकराः, तेषां नामानि तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे एवं निर्दिष्टानि - सुदी १, सम्मदि २, खेमंकरे, ३, खेमंधरे ४, सीमंकरे ५, सीमंधरे ६, विमलवाहणे ७, चक्खुम्मो ८, जसस्सी ९, अभिचंदो १०, चंदाभो ११, मरुदेवो १२, पसेणजि १३, णाभिराया १४ । तेषां पत्नीनां नामानि एवम् — सयंपहा १, जसरसदी २, सुनंदा ३, विमला ४, मणोहरी ५, जसोधरा ६, सुमदी ७, धारिणी ८, कंतमाला ९, सिरिमदी १०, पहावदी ११, अणुवमा १२, अमिदमदी १३, मरुदेवी १४ । पृ० ४६५ पं० ५ वतिरणाभे... । तुला - " वजनाह १ विमलवाहण २ विउलबल ३ महाबला ४ अइबलो ५ । अवराइओ य ६ नंदी ७ पउम ८ महापउम ९ पउमा १० य ॥ ४४ ॥ नलिणीगुम्मो ११ पडमोत्तरो य १२ तह पउमसेण १३ पउमरहा १४ । दढरह १५ मेहरहा वि अ १६ सीहावह १७ घणवई व १८ ॥ ४५ ॥ वेसमणो १९ सिरिवम्मो २० सिद्धत्थो २१ सुप्पट्ट २२ आनंदी २३ । नंदणनामा २४ पुवि, पढमो चक्की निवा सेसा ॥ ४६ ॥ " इति सप्ततिशतस्थानप्रकरणे । त्रिषष्टिशलाकापुरुषचरितानुसारेण त्विमानि नामानि — वज्रनाभः १, विमलवाहनः २, विमलकीर्तिः ३, महाबलः ४, पुरुषसिंहः ५, अपराजितः ६, नन्दिषेणः ७, पद्मः ८, महापद्मः ९, पद्मोत्तरः १०, नलिनगुल्मः ११, पद्मोत्तरः १२, पद्मसेनः १३, पद्मरथः १४, दृढरथः १५, मेघरथः २६, सिंहावहः १७, धनपतिः १८, महाबलः १९, सुरश्रेष्ठः २०, सिद्धार्थः २१, शङ्खः २२, सुवर्णबाहुः २३, नन्दनः २४ । पृ० ४६५ पं० १४ सीया सुदंसणा । तुला - " सीया सुदंसणा १, सुप्पभा य २, सिद्धत्थ ३ अत्थसिद्धा य ४ । अभयंकरा य ५ निव्वुइकरा ६ मणोहर ७ मणोरमिया ८ ॥ १५० ॥ सुरपहा ९ सुक्कपदा १० विमलपहा १९ पुहवि १२ देवदिन्ना य १३ । सागरदत्ता १४ तह नागदत्त १५ सव्व १६ विजया य १७ ॥ १५१ ॥ तह वेजयंतिनामा १८ जयंति १९ अपराजिया य २० देवकुरु २१ बारवई अ २२ विसाला २३ चंदपहा २४ नरसहसयुज्झा ॥ १५२ ॥” इति सप्ततिशतस्थानप्रकरणे । एतान्येव नामानि त्रिषष्टिशलाकापुरुषचरित्रे, नवरं तृतीये पर्वणि अष्टमे सर्गे ' सुक्कपहा १०' स्थाने " चन्द्रप्रभा ' इति नाम । " वयसिविंग त्ति - सुदंसणा १ सुप्पभा २ सिद्धत्था ३ अभयकरा ४ निव्वुइकरा ५ मणोहरा ६ मणोरमा ७ सूरप्पहा ८ सुकप्पहा ९ विमलप्पहा १० पुहवी ११ देवदिन्ना १२ सागरदत्ता १३ नागदत्ता १४ सव्वट्टसिद्धा १५ विजया १६ वेजयंती १७ जयंती १८ अपराजिया १९ देवकुरु २० उत्तरकुरु य २१ बारवई य २२ विसाला २३ चंदप्पा २४" इति विचारसारे । " सुदर्शना तु शिबिका सुप्रभा तदनन्तरा । सिद्धार्था चार्थसिद्धा च तत्राभयङ्करी प्रभा ।। सा निवृत्तिकरी षष्ठी सप्तमी सुमनोरमा । परा मनोरमा सूर्यप्रभा शुक्रप्रभा परा ॥ ततः परेण विज्ञेया शिबिका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy