SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ पाठान्तराणां वृद्धिपत्रकम् । [अत्रेदमादाववधेयम् -स्थानाङ्ग-समवायाङ्गसूत्रयोर्हस्तलिखिताद्यादशेषु विद्यमाना विशिष्टाः प्रायः सर्वेऽपि पाठभेदास्तत्र तत्र टिप्पणेषु निर्दिष्टा एवास्माभिः। ये तु केचित् पाठभेदा अस्माकं दृष्टिपथात्तदानीं बहिर्याताः तेऽत्र वृद्धिपत्रके सम्प्रति दर्शयिष्यन्ते। किश्चान्यत् , समवायाङ्गसूत्रस्य मुद्रणावसरे जे । आदर्शोऽस्माकं सविधे नासीदेव, सम्प्रति तु तालपत्रोपरिलिखितः प्राचीनो जे १ आदर्शः प्रतिबिम्ब(Photo-prints)रूपेणास्मत्सविधे विद्यत इति तदन्तर्गतानि पाठान्तराणि अत्र विशेषत उपदर्शयिष्यन्ते। यद्यपि जे १ मध्ये विद्यमानानि सुबहूनि पाठान्तराणि अन्येषु खं० प्रभृति हस्तलिखिताद्यादशेषु विद्यन्त एवेति तान्यपिटिप्पणेष तत्र तत्र दर्शितान्येव सन्ति, तथापि जे संकेतस्य निर्देशो न विहितस्तत्र, अतः खं० आदिसंकेतैः सह जे १ इति संकेतो वर्धयित्वा अत्र वृद्धिपत्रके दर्शयिष्यते। यत्र x ईदृशं चिह्न विहितं तत्र स पाठः तस्मिन् विवक्षित आदर्श नास्तीति शेयम् । यानि च पाठान्तराणि अस्मत्स्वीकृतमूलपाठापेक्षया समीचीनतराणि इति अस्माकमधुना यत्र यत्र प्रतिभाति तत्र तत्र # एतादृशं स्वस्तिकचिह्न विहितमस्ति ।] पाठान्तरम् पृष्ठम् पंक्तिः २३ १९ मुद्रितः पाठः परिपडंति परिप(पा)डिजंति विद्धंसंति पा० ला। भग्गिला जे०। क० मु०॥ पा० ला० क०विना। * * * * * * परिसडंति जे० परिपाडिजंति' विद्धस्संति जे. पा० ला०13 अग्गिला जे० ला ३,५। क० ला २, ५ मु०॥ पा० ला २-५ क० विना। दुप्पडियरं अटी०॥ ३६ ३० ५४ ८, १३ ॥ दुप्पडियारं १०१ २८ १०३ २२ , २९, ३० ११७ १९ सुप्पडितारं सुप्पडियार वायकु पा० जामधम्म पा० चाउजामं पा०॥ पा० ला० दलतमाणे जे०। केतणासमाणा केतणासमाणं जाव पा० बलिता पा०॥ पा० विना॥ सुप्पडियरं अटी.. सुपडियरं अटी.. वायकु जे० पा.. जामधम्म जे० पा० चाउजामं जे० पा010 जे. पा० ला. दलतमाणे जे० पा० केतणासामाणा पा० केतणासामाणं पा० जाव जे० पा० बलिता पा० ला ४॥ जे० पा०विना॥ " ८ , २४ १४३ २१ १७० २२ १. पाटण नगरे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमाने कागदपत्रोपरिलिखिते एकस्मिन् प्राचीन आदर्श पाठोऽयं दृष्टोऽस्माभिः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy