SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि ॥११२६ ॥ एए वुत्ता चउवीस एरवतम्मि य केवली। आगमेसाए होहिंति धम्मतित्थस्स देसगा ॥११२७॥” इति तित्थोगालीप्रकीर्णके। अत्र [ ] एतादृशकोष्ठकान्तर्गतः पाठः कथंचिदपि संख्यापूरणार्थ सम्पादकेन कल्पितोऽस्तीति ध्येयम् ।। "इय संपइ जिणणाहा एरवर कित्तिया सणामेहिं । अहुणा भाविजिणिंदे नियनामेहिं पकित्तेमि ॥२९९ ॥ सिद्धत्यं १ पुन्नघोस २ जमघोसं ३ सायरं ४ सुमंगलयं ५। सव्वदृसिद्ध ६ निव्वाणसामि ७ वंदामि धम्मधयं ८॥३०॥ तह सिद्धसेण ९ महसेणनाह १० रविमित्त ११ सव(सच्च १)सेणजिणे १२। सिरिचंदं १३ दढकेउं १४ महिंदयं १५ दीहपासं च १६॥३०१॥ सुब्बय १७ सुपासनाहं १८ सुकोसलं १९ जिणवरं अणंतत्थं २०। विमलं २१ उत्तर २२ महरिद्धि २३ देवयाणंदयं २४ वंदे ॥ ३०२॥" इति प्रवचनसारोद्धारे॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy