SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ५३ १४२] पढमो उद्देसओ। तिहिं ठाणेहिं देवे विज्जुतारं करेजा, तंजहा—विकुन्वमाणे वा, परियारेमाणे वा, तहारूवस्स समणस्स वा माहणस्स वा इडिं जुतिं जसं बलं वीरियं पुरिसगारपरक्कम उवदंसेमाणे देवे विजुतारं करेजा। तिहिं ठाणेहिं देवे थणियसहं करेजा, तंजहा—विकुब्वमाणे, एवं जहा। विजुतारं तहेव थणितसदं पि। १४२. तिहिं ठाणेहिं लोगधयारे सिया, तंजहा-अरहंतेहिं वोच्छिन्जमाणेहिं, अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिन्नमाणे १ । तिहिं ठाणेहिं लोगुज्जोते सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेसु पव्वयमाणेसु, अरहंताणं णाणुप्पयमहिमासु २ । तिहिं ठाणेहिं देवंधंगारे सिया, तंजहा–अरहंतेहिं वोच्छिन्जमाणेहिं, १० अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिज्जमाणे ३। तिहिं ठाणेहिं देवुजोते सिया, तंजहा—अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाऍप्पयमहिमासु ४।। तिहिं ठाणेहिं देवसंनिवाए सिया, तंजहा–अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं नाणुप्पंयमहिमासु ५, एवं देवुक्कलिता १५ ६, देवकहकहए ७। तिहिं ठाणेहिं देविंदा माणुसं लोग हव्वमागच्छंति, तंजहा—अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णा[प्पयमहिमासु ८। एवं सामाणिया ९, तायत्तीसगा १०, लोगपाला देवा ११, अग्गमहिसीओ देवीओ १, ४, ५. विज्जुयारं क० । “विजुयारं ति, विद्युत् तडित् , सैव क्रियत इति कारः कार्यम् , विद्युतो वा करणं कारः क्रिया विद्युत्कारः, तम्, विद्युतं कुर्यादित्यर्थः "-अटी० ॥ २. जूतिं जे० पा० । “द्युतिं शरीराभरणादीनाम्"-अटी० ॥ ३. पुरिसक्कार' क० मु०। “पुरुषकारोऽभिमानविशेषः, स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमम्” अटी०॥ ६.धगारे क० । “लोकान्धकारादीनि पञ्चदशसूत्र्या तिहिं ठाणेहीत्यादिकया प्राह"--अटी.॥ ७. सिता जे० पा० ला०॥ ८. पाय मु०॥ "नाणुप्प(प्पा-मु०)यमहिमासु केवलज्ञानोत्पादे देवकृतमहोत्सवेषु"-अटी०॥ ९.धकारे मु०॥ १०. सिता पा० ला०॥ ११. सिता जे० पा० ला०॥ १२. °प्पाय मु०। दृश्यतां टि० ८, १२, १३, १५। पृ० ५४ टि. ८॥ १३. पाय° पासं० ला ४, ५ मु०॥ १४. °हंतेहि य प° पा० ला ५ ॥ १५. °प्पाय मु०॥ १६. सामाणिता ताय(व-क० पा०)त्तीसागा पा० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy