________________
२५६]
पढमो उद्देसभो। २५५. चउबिहे पणिहाणे पन्नत्ते, तंजहा—मणपणिधाणे वैइपणिधाणे कायपणिधाणे उवकरणपणिधाणे । एवं गैरइयाणं, पंचेंदियाणं जाव वेमाणियाणं ।
चउविहे सुप्पणिहाणे पन्नत्ते, तंजहा–मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे । एवं संजयमणुस्साण वि।
___ चउबिहे दुप्पणिहाणे, पन्नत्ते, तंजहा-मणदुप्पणिहाणे जाव उवकरण- ५ दुप्पणिहाणे । एवं पंचेंदियाणं जाव वेमाणियाणं ।
२५६. चत्तारि पुरिसँजाता पन्नत्ता, तंजहा—आवातभद्दते णामेगे णो संवासभहते १, संवासभद्दते गामेगे णो आवातभद्दए २, एगे आवातभद्दते वि संवासभदते वि ३, एगे णो आवातभद्दते नो" संवासभद्दए ४ ।
___चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो णामेगे वैजं पासति, णो १० परस्स १, परस्स गामेगे वजं पासति ४ ।
___चत्तारि पुरिसँजाता पन्नत्ता, तंजहा–अप्पणो गामेगे वजं उदीरेति, णो" परस्स ४। .. चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अप्पणो नौमेगे वजं उँवसामेति, णो परस्स ४।
१. "प्रणिधिः प्रणिधानं प्रयोगः"-अटी०॥ २. वयप जे०। वतिप पा० ला०॥३. एवं नेरतियाणं पा० । “एवमिति यथा सामान्यतस्तथा नैरयिकाणामिति। तथा चतुर्विशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्तानामेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति"-अटी०॥४, ११. °सज्जाया क०॥ ५. "आपातः प्रथममीलकः"--अटी०॥ ६, ७, १३, १५, १८, २२. णाममेगे मु०। एवमग्रेऽपि सर्वत्र ॥ ८-१०. आवयम क०॥ १०. नो वा संवास मु०॥ १२. °सजाया क०॥ १४. "वज ति वर्ण्यत इति वर्ण्यम् , अवयं वा अकारलोपात्, वज्रवद् वज्रं वा गुरुत्वाद्धिंसा-ऽनृतादि पापं कर्म, तदात्मनः सम्बन्धि कलहादौ पश्यति पश्चात्तापान्वितस्वात् , न परस्य तं प्रत्युदासीनत्वात्"-अटी० ॥ १६. पासंति जे० । 'पासति, णो अप्पणो २, एगे अप्पणो वि वज पासति, परस्स वि ३, एगे णो अपणो वजं पासति, णो परस्स ४' इति पाठोऽत्रानुसन्धेयः॥ १७, २१. सजाया क०॥ १९. 'णो परस्स १, परस्स णामेगे वजं उदीरेति, णो अप्पणो २. एगे मप्पणो वि वजं उदीरेति, परस्स वि ३, एगे जो अप्पणो वज उदीरेति, णो परस्स ४' इति सम्पूर्णः पाठोऽत्र बोध्यः॥ २०. चत्तारि पुरिसजाता पमत्ता, तंजहा नास्ति मु०॥ २३. °सामेति जे० ॥ २४. णो परस्स १, परस्स णामेगे वजं उवसामेति, जो मप्पणो २, एगे अपणो वि वजं उवसामेति, परस्स वि ३, एगे णो अपणो वजं उवसामेति, णो परस्स ४' इति पाठोऽत्रानुसन्धेयः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org