SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४३० समवायंगसुत्ते ७००-८००-९०० टागाई [सू० १११महाहिमवंतकूडस्स णं उवरिलातो चरिमंतातो महाहिमवंतस्स वासधरपव्वयस्स समे धरणितले एस णं सत्त जोयणसताइं अबाहाते अंतरे पण्णत्ते । एवं रुप्पिकूडस्स वि। . .१११. १११. महासुक्क-सहस्सारेसु दोसु कप्पेसु विमाणा अट्ट जोयणसताई उडूंउच्चत्तेणं पण्णत्ता। इमीसे णं रयणप्पभाए पुढवीए पढमे कंडे अट्ठसु जोयणसतेसु वाणमंतरभोमेज्जविहारा पण्णत्ता। समणस्स ण भगवओ महावीरस्स अट्ठ सया अणुत्तरोववातियाणं देवाणं १० गतिकल्लाणाणं ठितिकल्लाणाणं आगमेसिभदाणं उक्कोसिया अणुत्तरोववातियसंपदा होत्था। ___इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो अट्ठहिं जोयणसएहिं सूरिए चारं चरति । अरहतो ण अरिट्टनेमिस्स अट्ठ सताई वादीणं सदेवमणुयासुरम्म लोगम्मि १५ वाते अपराजियाणं उक्कोसिया वादिसंपदा होत्था । .११२. ११२. आणय-पाणय-आरण-ऽचुतेसु कप्पेसु विमाणा णैव जोयणसताई उडूंउच्चत्तेणं पण्णत्ता। निसभकूडस्स णं उवरिल्लातो सिहरतलातो णिसभस्स वासहरपव्वतस्स २० समे धरणितले एस णं नव जोयणसताई अबाहाए अंतरे पण्णत्ते। एवं नीलवंतकूडस्स वि। विमलवाहणे णं कुलगरे णव धणुसताई उडूंउच्चत्तेणं होत्था । इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो णवहिं जोयणसतेहिं सव्वुपरिमे तारारूवे चारं चरति । १. वादी हे २ विना ॥ २. णव गव हे २ मु० ॥ ३. निसढ मु० । एवमग्रेऽपि ॥ ४. नेल° खंमू० हे १ ला १, २ । निल' जे० ॥ ५. इमीसे गं र° मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy