SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४२] समवायंगसुत्ते ४०-४१-४२ ट्ठाणाई । नाणावरणिज्जस्स मोहणिजस्स गोतस्स आउस्स वि एतासि णं चउण्हं कम्मपगडीणं एकूणचत्तालीसं उत्तरपगडीतो पण्णत्ताओ। .१०. ४०. अरहतो णं अरिट्टनेमिस्स चत्तालीसं अज्जियासाहस्सीतो होत्था। मंदरचूलिया णं चत्तालीसं जोयणाई उडूंउच्चत्तेणं पण्णत्ता। संती अरहा चत्तालीसं धणूई उच्उच्चत्तेणं होत्था । भूयाणंदस्स णं [ोगिंदस्स१] नागरण्णो चत्तालीसं भवणावाससयसहस्सा पण्णत्ता। खुड्डियाए णं विमाणपविभत्तीएततिए वग्गे चत्तालीसं उद्देसणकाला पण्णत्ता। फग्गुणपुंण्णिमासिणीए णं सूरिए चत्तालीसंगुलियं पोरिसिच्छायं निव्वट्टइत्ता १० णं चारं चरति । एवं कत्तियाए वि पुण्णिमाए। महासुक्के कप्पे चत्तालीसं विमाणावाससहस्सा पण्णत्ता। .४१. ४१. नमिस्स णं अरहतो एक्कचत्तालीसं अज्जियासाहस्सओि होत्था। चउसु पुढवीसु एक्कचत्तालीसं निरयावाससयसहस्सा पण्णता, तंजहा- १५ रयणप्पभाए पंकप्पभाए तमाए तमतमाए। महल्लियाए णं विमाणपविभत्तीए पढमे वग्गे एक्कचत्तालीस उद्देसणकाला पण्णता। ४२. समणे भगवं महावीरे बायालीसं वासाई साहियाई सामण्णपरियागं २० पाउणित्ता सिद्धे जाव प्पहीणे। १.स्स गोत्तस्स मोहणियस्स जे०॥ २. गोतस्स खं०॥ ३. आउयस्स हे २। भाउयस्स एयासि मु० ॥ ४. नागकुमारस्स नागरको मु० । दृश्यतां पृ० ३९९ पं० १३ ॥ ५. ततियवग्गे खं० हे १,२ ला १,२॥ ६. “वइसाहपुण्णिमासिगीए त्ति यत् केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः । फग्गुणपुष्णमासिणीए त्ति अत्राध्येयम्"- अटी० ॥ ७. पंकप्पभाए नास्ति खंमू० जे० ॥ ८. महालियाए जे. हे २ ला १ मु०॥ ९. जाव सम्वदुक्खप्पहीणे मु. अटी। " जाव त्ति करणात् बुद्ध मुत्ते अंतकडे परिनिव्वुडे त्ति दृश्यम्"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy