SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३१८ ठाणंगसुत्ते [सू० ७७३७७३. दसविधा तणवणस्सतिकातिता पन्नत्ता, तंजहा—मूले, कंदे जांव पुप्फे, फले, बीये। ७७४. सव्वातो वि णं विजाहरसेढीओ दस दस जोयणाई विक्खंभेणं पैण्णत्तातो। सव्वातो वि णं अभिओगसेढीओ दस दस जोयणाई विक्खंभेणं पण्णत्तातो। ७७५. गेवेजगविमाणा णं दस जोयणसयाई उडूंउच्चत्तेणं पण्णत्ता। ७७६. दसहि ठाणेहिं सह तेतसा भासं कुन्जा, तंजही केति तहारूवं समणं वा माहणं वा अचासौतेन्जा, से य अचासातिते समाणे परिकुँविते तस्स तेतं निसिरेज्जा, से तं परितावेति, से तं परितावेत्ता तामेव सह १० तेतसा भासं कुज्जा १। केति तधारूवं समण वो माहणं वा अचासातेजा, से य अचासातिते समाणे देवे परिकुविए तस्स तेयं निसिरेजा, से तं परितावेति, "से तं परितावेत्ता तामेव सह तेतसा भासं कुन्जा २। केति तहारूवं समणं वा माहणं वा अच्चासातेजा, से य अचासातिते १५ समाणे परिकुविते, देवे वि त परिकुविते, दुंहतो पडिण्णा तस्स तेतं निसिरेज्जा, ते तं परितावेत्ता तामेव सह तेतसा भासं कुन्जा ३। १. दृश्यतां सू० ६१३ ॥ २, १. सव्वतो मु०॥ ३. पण्णत्ता मु० ॥ ५. अभि मु० । “अभियोग आज्ञा, तया चरन्तीत्याभियोगिका देवाः"-अटी०॥ ६. जोयणाई जे०॥ ७. एतत्पर्यन्तमेव क० प्रतिरुपलभ्यते ॥ ८. इतः परमत्र जे० मध्ये ईदृशोऽधिकः पाठो वर्ततेकेति तहारूवं समणं वा माहणं वा भञ्चासातेजा, से य अचासातिते समाणे पकुन्विते, देवे वि त परिकुन्विते, दुहतो पडिण्णा, तस्य तेतं निसिरेजा, ते तं परिताति, ते तं परितावेत्ता तमेष सह तेतसा भासं कुजा-जे.॥९. °सासेजा जे०॥ १०. °कुग्विते जे० । एवमग्रेऽपि । "परिकुपितः सर्वथा कुद्धः"-अटी० ॥ ११. " तामेवेति तमेव तेजसा परितापितम् , दीर्घत्वं प्राकृतत्वात् , सहापेर्गम्यमानत्वात् तेजसापि तेजोलेश्यायुक्तमपि इत्यर्थः"-अटी० ॥ १२. वा नास्ति मु० ॥ १३. प्रतिषु से तं २ तामेव (तमेव-मु०) इति पाठः॥ १४. तं केति जे० ॥ १५. पकुविते जे०॥ १६. वि नास्ति मु० । दृश्यतां पृ० ३१९ पं० ८। १७. ते दुहतो अटी.। दृश्यतां पृ० ३१९ पं० ८। "ते दुहतो त्ति तौ द्वौ मुनि-देवौ पडिन्न त्ति उपसर्गकारिणो भस्मकरणं प्रति प्रतिज्ञायोगात् प्रतिज्ञा कृतप्रतिज्ञो, हन्तव्योऽयमित्युपगताविति यावत् , इति तृतीयम्'-अटी० ॥ १८. तमेव ला० विना। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy