SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ७७६] दसमं अज्झयणं 'दसट्ठाण । ३१९ केति तहारूवं समणं वा माहणं वा अचासादेज्जा, से य अचासातिते परिकुविते तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति, ते फोडा भिनंति, ते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुज्जा ४ । केति तहारूवं समणं वा माहणं वा अचासातेजा, से य अचासातिते देवे परिकुविते तस्स तेतं निसिरेज्जा, तत्थ फोडॉ तहेव जाव तामेव सह तेतसा भासं ५ कुज्जा ५। केति तहारूवं समणं वा माहणं वा अचासाएज्जा, से त अचासातिते परिकुविए देवे य परिकुविए, ते दुहतो पडिण्णा, ने तस्स तेतं निसिरेज्जा, तत्थ फोडा संमुच्छंति, सेसं तहेव जाव भासं कुज्जा ६। __ केति तहारूवं समणं वा माहणं वा अचासातेजा, से त अचासातिते १० परिॉविते तस्स तेतं निसिरेजा, तत्थ फोडा संमुच्छंति, ते फोडा भिजंति, तत्थ पुला संमुच्छंति, ते पुला भिज्जति, ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुज्जा ७। एते तिणि आलावगा भाणितव्वा ९। केति तहारूवं समणं वा माहणं वा अञ्चासातेमाणे तेतं निसिरेज्जा, से त तत्थ णो कैमति णो पक्कमति, "अचिंअंचिं(अंचिअंचिं?) करेति, करेत्ता १५ आताहिणपयाहिणं करेति, करेत्ता उड़ें वेहासं उप्पतति, उप्पतेत्ता से णं ततो १. भच्चसा पा० ॥ २. “स्फोटकाः समुत्पद्येरन्”-अटी० ॥ ३. भञ्चावासातिते पा० । भञ्चासादिते मु० ॥ ४. फोडा संमुच्छंति, ते फोडा भिजंति, ते फोडा भिन्ना समाणा तमेव मु०॥ ५. कुविए। त देवे पा० ला० ॥ ६. देवे परि° ला ४ । देवे वि य परि° मु.। दृश्यतां पृ० ३१८ पं० १५। ७. कुन्विते देवे तस्स जे० पा०॥ ८. तेमेव पा० ॥ ९, कम्मइ णो पकम्मइ ला ३ मु०॥ १०. अंचिं २ करेत्ति करेत्ता ला ५। जे० ला २ मध्येऽपीदृशः पाठः संभाव्यते। अंचिअंचिं करेइ करित्ता ध०। अचिं २ करेति २ करेत्ता पा० ला ४। भाचं भाच्चिं करेइकफरेत्ता ला३। अंचियं २ करेति करेत्ता मु०। “अंचिअंचि इति (ध० विना-अंचिंचिहं ति A. अंचिअंचिई ति s. अचिंअंचिअं ति H. अंचिंचिंई ति -ला ५, अचिअंचियं ति–मु०) उत्पतनिपता पार्श्वतः करोति"-अटीध। “अचिचिं करेति, अंचि० क. २ आदाहिणपयाहिणं करेति" इति भगवतीसूत्रे पञ्चदशे शतके पाठः । "अंचिअंचिं ति अञ्चिते सकृद् गते, अञ्चितेन वा सकृद् गतेन देशेन अञ्चिः पुनर्गमनम् अश्चिताञ्चिः। अथवा अञ्च्या गमनेन सह आञ्चिः आगमनम् अच्याश्चिः गमागम इत्यर्थः, तां करोति" इति भगवतीसूत्रस्य अभयदेवसूरिविरचितायां वृत्तौ। उपरिनिर्दिष्टपाठानुसारेण अत्र अंचिंचिं इति अचिअंचि इति इति वा पाठः संभाव्यते॥११. उप्पतति २ से गं प्रतिषु पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy