SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला। ६०३ चक्खु होति यथारूपेन चक्खुना कुसलाकुसले धम्मे जानेय्य, सावज्जानवज्जे धम्मे जानेय्य, हीनप्पणीते धम्मे जानेय्य, कण्हसुक्सप्पटिभागे धम्मे जानेय्य । अयं वुच्चति, भिक्खवे, पुग्गलो द्विचक्खु। इमे खो, भिक्खवे, तयो पुग्गला सन्तो संविज्जमाना लोकस्मि ति । न चेव भोगा तथारूपा, न च पुञानि कुन्वति । उभयत्थ कलिग्गाहो, अन्धस्स हतचक्खुनो। अथापरायं अक्खातो, एकचक्खु च पुग्गलो । धम्माधम्मेन सठोसो, भोगानि परियेसति ॥ थेय्येन कूटकम्मेन, मुसावादेन चूभयं । कुसलो होति सङ्घातुं, कामभोगी च मानवो ॥ इतो सो निरयं गन्वा, एकचक्खु विहचति ॥ द्विचक्खु पन अक्खातो, सेटो पुरिसपुम्गलो । धम्मलद्धेहि भोगेहि, उट्टानाधिगतं धनं ॥ ददाति सेट्ठसङ्कप्पो, अन्यम्गमानसो नरो। उपेति भद्दकं ठानं, यत्थ गन्त्वा न सोचति ॥ अन्धं च एकचक्टुं च, आरका परिवजये । द्विच पन सेवेथ, सेह्र पुरिसपुग्गलं ॥ति ॥" इति अङ्गुत्तरनिकाये ३।३।९) पृ० ११८-११९॥ पृ० ९२ पं० ५ चत्तारि रुक्खा...उन्नते णाममेगे उन्नते...। तुला-"१. चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविज्जमाना लोकस्मि । कतमे चत्तारो ? ओणतोणतो, ओणतुण्णतो, उण्णतोणतो, उण्णतुण्णतो। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि ति।" इति अंगुत्तरनिकाये ४।९।६। पृ० ९१॥ पृ० ९७ पं० ३ चउबिधे संवासे...। तुला–“२. चत्तारोमे, गहपतयो, संवासा। कतमे चत्तारो छवो छवाय सद्धिं संवसति, छवो देविया सद्धिं संवसति, देवो छ्वाय सद्धिं संवसति, देवो देविया सद्धिं संवसति। ३. "कथं च, गहपतयो, छवो छवाय सद्धिं संवसति ? इध, गहपतयो, सामिको होति पाणातिपाती अदिन्नादायी कामेसुमिच्छाचारी मुसावादी सुरामेरयमज्जपमादट्ठायी दुस्सीलो पापधम्मो मच्छेरमलपरियुहितेन चेतसा अगारं अज्झावसति अक्कोसकपरिभासको समणब्राह्मणानं; भरिया पिस्स होति पाणातिपातिनी अदिनादायिनी कामसुमिच्छाचारिनी मुसावादिनी सुरामेरयमजपमादट्ठायिनी दुस्सीला पापधम्मा मच्छेरमलपरियुहितेन चेतसा अगारं अज्झावसति अक्कोसिकपरिभासिका समणब्राह्मणानं । एवं खो, गहपतयो, छवो छवाय सद्धिं संवसति । ४. "कथं च, गहपतयो, छवो देविया सद्धिं संवसति ? इध, गहपतयो, सामिको होति पाणातिपाती अदिनादायी कामेसुमिच्छाचारी मुसावादी सुरामेरयमजपमादट्ठायी दुस्सीलो पापधम्मो मच्छेरमलपरियुट्टितेन चेतसा अगारं अज्झावसति अक्कोसकपरिभासको समणब्राह्मणानं; भरिया ख्वस्स होति पाणातिपाता पटिविरता अदिन्नादाना पटिविरता कामेसु मिच्छाचारा पटिविरता मुसावादा पटिविरता सुरामेश्यमज्जपमादहाना पटिविरता सीलवती कल्याणधम्मा विगतमलमच्छरेन चेतसा अगारं अज्झावसति अनक्कोसिकपरिभासिका समणब्राह्मणानं। एवं खो, गहपतयो, छवो देविया सद्धिं संवसति। ५. "कथं च, गहपतयो, देवो छवाय सद्धि संवसति ? इध, गहपतयो, सामिको होति पाणातिपाता पटिविरतो अदिन्नादाना पटिविरतो कामेसुमिच्छाचारा पटिविरतो मुसावादा पटिविरतो सुरामेरयमज्ज Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy