SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ३७० समवायंगसुते तेवीसट्ठाणं । [ सू० २३ कुसीलपरिभासिते ७, वीरिए ८, धम्मे ९, समाही १०, मग्गे ११, समोसंर १२, औहत्तहिए १३, गंथे १४, जमतीते १५, गाथा १६, पुंडरीए १४, "किरियट्ठाणे १८, आहारपरिण्णा १९, पैञ्चक्खाणकिरिया २०, अणगारसुतं २१, अद्दइज्जं २२, णालंदेंतिज्जं २३ । [२]. जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए "तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणंदसणे समुप्पण्णे । जंबुद्दीवे णं दीव इमीसे ओसप्पिणी तेवीसं तित्थकरा पुन्वभवे एक्कारसंगिणी होत्या, तंजा - अजित संभव अभिनंदण जाव पासो वद्धमाणो य । उसमे णं अरहा कोसलिए चोदसपुव्वी होत्था । समए, समयाधिकारोऽध्ययनका लप्रतिपादनद्वारेण त्रिकालस्वरूपं प्रतिपादयति । वेदालिझे, वेदालिंझाधिकारस्त्रिवेदानां स्वरूपं प्ररूपयति । उवसग्गं, उपसर्गाधिकारश्चतुर्विधोपसर्ग निरूपयति । इपिरिणामे, स्त्री परिणामाधिकारः स्त्रीणां स्वभावं वर्णयति । णिरयंतर, नरकान्ताराधिकारो नरकादिचतुर्गतीः प्ररूपयति । वीरथुदी, वीरस्तुत्यधिकारश्चतुर्विंशतितीर्थकृतां गुणव्यावर्णनं करोति । कुपीलपरिभासिए, कुशीलपरिभाषाधिकारः कुशीला दिपञ्चपार्श्वस्थानां स्वरूपवर्णनं करोति । विरिए, वीर्याधिकारो जीवानां तारतम्येन वीर्ये वर्णयति । धम्मो य, धर्मा धिकारो धर्माधर्मयोः स्वरूपं वर्णयति । अग्ग, अग्राधिकारः श्रुताम्रपदानि वर्णयति । मग्गे, मार्गाधिकारो मोक्षस्वर्गयोः स्वरूपं कारणं च प्ररूपयति । समोवसरणं, समवसरणाधिकारश्चतुर्विंशतितीर्थकराणी समवसरणानि वर्णयति । तिकाल गंथहिदे, त्रिकालप्रन्थाधिकारस्त्रिकाल गोचराशेषपरिग्रहा शुभत्वं प्ररूपयति । भादा, आत्माधिकारो जीवस्वरूपं प्ररूपयति । तदित्थगाथा, तदित्थगाथाधिकारो वादमार्गे प्ररूपयति । पुंडरिको, पुंडरीकाधिकारः स्त्रीणां स्वर्गादिस्थानेषु स्वरूपवर्णनं करोति । किरियठाणे य, कियास्थानाधिकारस्त्रयोदशक्रियाणां स्थानानि वर्णयति । आहारयपरिणामे, आहारकपरिणामाधिकारः सर्वधान्यानां रसवीर्यविपाकं शरीरगत सप्तधातुस्वरूपं च प्ररूपयति । पञ्चकखाण, प्रत्याख्यानाधिकारः सर्वद्रव्यविषया निवृत्तयो निरूपयति । अणगार गुणकित्ति, अणगारगुणकीर्तनाधिकारो मुनीनां गुणव्यावर्णनं करोति । सुदा, श्रुताधिकारः श्रुतमाहात्म्यं वर्णयति । अत्था, अर्थाधिकारः श्रुतस्य फलं वर्णयति । णालंदे, नालन्दाधिकारो ज्योतिषां पटलं वर्णयति । सुद्दयडज्झाणाणि तेवीसं, सूत्रकृताध्ययनानि एतानि त्रयोविंशतिसंख्यानि । द्वितीयाने श्रुतवर्णनाधिकारा अन्वर्थसंज्ञा एते । ” इति प्रभाचन्द्राचार्यविरचितायां [ प्रतिक्रमणग्रन्थत्रय्यन्तर्गतायां ] प्रतिक्रमणटीकायाम्, पृ० ५६-५८॥ १. सरिणे जे० । सरिते खं० । 'सरिए हे १ ला २ ॥ २. आधत्तधिए खंमू० ला १ । अहातधिए खंसं० । अधत्तधिए जे० । अधितधेए हे १ ला २ ॥ ३. किरियट्टाणा खं० । किरियाठाणा मु० ॥ ४. अपच्च' खं० विना । सूत्रकृताङ्गेऽपि 'पञ्चक्खाणकिरिया' इत्येव नाम दृश्यते ॥ ५. दृश्यतां सूत्रकृताङ्गे पृ० २१७ टि० १॥ ६. दइज्जं मु० ॥ ७. दीवे णं भा° खं० | दीवे णं भ° जे० ॥ ८. तेवीसं जि° जे० ॥ ९ दण सुमई जाव मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy