SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ चतुर्थं परिशिष्टम् बौद्धपालित्रिपिटकतुला। [बौद्धपरम्परानुसारेण भगवतो बुद्धस्य निर्वाणानन्तरं तच्छिष्यैः बुद्धस्य उपदेशः, बुद्धस्य जीवनवृत्तम् , बुद्धेन प्रवर्तिता विधि-निषेधनियमाश्च विनयपिटक-सूत्रपिटक-अभिधर्मपिटकाख्येषु त्रिषु पिटकेषु पालिभाषायां ग्रन्थरूपेण संगृहीताः। पालिभाषा मागधीभाषायाः प्रकारविशेष एव । त्रिपिटके निम्नलिखिता ग्रन्था वर्तन्ते तिपिटक विनयपिटकं सुत्तपिटकं अभिधम्मपिटकं १ महावग्गो २ चुल्लवग्गो ३ पाचित्तिय ४पाराजिकं ५ परिवारो १ दीघनिकायो २ मज्झिमनिकायो ३ संयुत्तनिकायो ४ अगुत्तरनिकायो ५ खुद्दकनिकायो १ धम्मसंगणि २ विभङ्गो ३ धातुकथा ४ पुग्गलपञत्ति ५ कथावत्थु ६ यमकं ७ पट्टानं १ खुद्दकपाठो २ धम्मपदं ३ उदानं ४ इतिवृत्तकं ५ सुत्तनिपातो ६ विमानवत्थु ७ पेतवत्थु ८ थेरगाथा ९ थेरीगाथा १० जातकं ११ निद्देसो १२ पटिसम्भिदामगो १३ अपदानं १४ बुद्धवंसो १५ चरियापिटकं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy