SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ बौद्धपालिप्रिपिटकतुला। ५९१ एतेषां त्रिपिटकग्रन्थानां व्याख्यारूपा पालिभाषायां विविधर्बोद्ध विद्वद्भिर्विरचिताः अटकथा अपि वर्तन्ते। __स्थानाङ्ग-सूत्रे समवायाङ्गसूत्रे च सन्ति कतिपयानि सूत्राणि येषां शब्दतः अर्थतो वा कथञ्चित् तुला त्रिपिटकान्तर्गतेन अंगुत्तरनिकायेन [अङ्कोत्तरनिकायेन] पुग्गलपञ्जत्तिना [= पुद्गलप्रज्ञप्त्या] दीघनिकायादिना च ज्ञातव्या वर्तते, अतस्तत्तलार्थ तेभ्यः पाठा उद्धत्यात्रोपन्यस्यन्ते। एतच्च पालित्रिपिटक बिहारराजकीयेन पालिप्रकाशनमण्डलेन नालन्दादेवनागरीपालिग्रन्थमालायां विक्रमसंवत् २०१७ वर्षे 'दिल्ही' नगरे 'मोतीलाल बनारसीदास' द्वारा प्रकाशितमस्ति, अतस्तदनुसारेण सूत्राङ्कपृष्ठाङ्कादिकमत्र ज्ञेयम् । पृ. २ पं. ८ एगा उप्पा। एगा वियती। तुला- “तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि। कतमानि तीणी? उप्पादो पचायति, वयो पञ्जायति, ठितस्स अञथत्तं पायति । इमानि खो भिक्खवे, तीणि सङ्घतस्स सङ्घतलक्खणानी ति।" इति अंगुत्तरनिकाये ३१५/७ पृ० १३९॥ पृ० ६ पं० ३५ एगा कण्हलेसाणं...। पृ० २१० पं० ९ छ लेसाभो...। तुला-"एक समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते। अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच-" पूरणेन, भन्ते कस्सपेन छळभिजातियो पञत्ता,-कण्हाभिजाति पञत्ता, नीलाभिजाति पञ्अत्ता, लोहिताभिजाति पत्ता, हलिद्दाभिजाति पञ्चत्ता, सुक्काभिजाति पञत्ता, परमसुक्काभिजाति पञता। तत्रिदं, भन्ते, पूरणेन कस्सपेन कण्हाभिजाति पञत्ता, ओरम्भिका सूकरिका साकुणिका मागविका लुद्दा मच्छवातका चोरा चोरघातका बन्धनागारिका ये वा पनऊ पि केचि कुरूरकम्मन्ता। तत्रिदं, भन्ते, पूरणेन कस्सपेन नीलाभिजाति पञत्ता, भिक्खू कण्टकवुत्तिका ये वा पनऊ पि केचि कम्मवादा किरियवादा। तत्रिदं, भन्ते, पूरणेन कस्सपेन लोहिताभिजाति पञत्ता, निगण्ठा एकसाटका। तत्रिदं, भन्ते, पूरणेन कस्सपेन हलिद्दाभिजाति पञत्ता, गिही ओदातवसना अचेलकसावका । तत्रिदं, भन्ते पूरणेन कस्सपेन मुक्काभिजाति पञत्ता, आजीवका भाजीवकिनियो। तत्रिदं, भन्ते, पूरणेन कस्सपेन परमसुक्काभिजाति पञता, नन्दो वच्छो किसो सदिच्चो मक्खलि गोसालो। पूरणेन, भन्ते कस्सपेन इमा छळभिजातियो पञत्ता ति। किं पनानन्द, पूरणस्स कस्सपस्स सब्बो लोको एतदब्भनुजानाति इमा छळभिजातियो पापेतुं ति ? नो हेतं, भन्ते। सेय्यथापि, आनन्द, पुरिसो दलिद्दो अस्सको अनाळिहको तस्स अकामकस्स बिलं ओलग्गेय्यु'इदं ते, अम्भो पुरिस, मंसं च खादितब्ब, मूलं च अनुप्पदातब्बं ' ति। एवमेव खो, आनन्द, पूरणेन कस्सपेन अप्पटिञाय एतेसं समणब्राह्मणानं इमा छळभिजातियो पञत्ता, यथा तं बालेन अब्यत्तेन अखेत्तञ्जना अकुसलेन। ___ अहं खो पनानन्द, छळभिजातियो पापेमि। तं सुणाहि, साधुकं मनसि करोहि; भासिस्सामी ति। “एवं, भन्ते" ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि। भगवा एतदवोच-"कतमा चानन्द, छळ भिजातियो? इधानन्द, एकच्चो कण्हाभिजातियो समानो कण्हं धम्मं अभिजायति। इध पनानन्द, एकच्चो कण्हाभिजातियो समानो सुकं धम्म अभिजायति। इध पनानन्द, एकच्चो कण्हाभिजातियो सामानो अकण्हं निब्बानं अभिजायति। इध पनानन्द एकचो सुक्काभिजातियो समानो कण्हं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy