SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ४५१] तइओ उद्देसओ। नियंठे पंचविहे पन्नते, तंजहा-पढमसमयनियंठे, अपढमसमयनियंठे, चरिमसमयनियंठे, अचरिमसमयनियंठे, अहासुहुमैनियंठे नामं पंचमे। सिणाते पंचविधे पन्नत्ते, तंजहा-अच्छवी, असबले, अकम्मसे, संसुद्धणाणदंसणधरे अरहा जिणे केवली, अपरिस्सावी। ४४६. कप्पति णिग्गंथाण वा णिग्गंथीण वा पंच वत्थाई धारित्तते वा ५ परिहरित्तते वा, तंजहा—जंगिते, भंगिते, साणते, पोत्तिते, तिरीडपट्टते णामं पंचमए। __कप्पति निग्गंथाण वा निग्गंथीण वा पंच रंयहरणाइंधारित्तते वा परिहरित्तते वा, तंजहा—उण्णिए, उट्टिते, साणते, पञ्चापिच्चियते, मुंजापिचिते नामं 'पंचमे । ४४७. धम्म 'णं चरमाणस्स पंच णिस्साठाणा पन्नत्ता, तंजहा–छक्काया १० गणो रोया गाहावती सरीरं। ___४४८. पंच णिही पन्नता, तंजहा—'त्तणिही मित्तणिही सिप्पणिही धणणिही धन्नणिही। ४४९. पंचविधे सोते पन्नत्ते, तंजहा-पुढविसोते आउसोते तेउसोते मंतसोते बंभसोते। ४५०. पंच ठाणाई छउमत्थे सबभावेणं ण जाणति ण पासति, तंजहा -धम्मत्थिकातं, अधम्मत्थिकातं, आगासत्थिकाय, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं। __एताणि चेत्र उप्पन्ननाणदसणधरे अरहा जिणे केवली सबभावेणं जाणति पासति धम्मत्थिकातं जाव परमाणुपोग्गलं। २० ४५१. अंधेलोगे णं पंच अणुत्तरा महतिमहालता महाणिरैया पन्नत्ता, तंजहा-काले महाकाले रोरुते महारोरुते अप्पतिट्ठाणे । १, २. मतगि पा०॥ ३. नितंठे पा०॥ ४. यसबले पा०॥ ५. °स्साती जे. पा०॥ ६. कप्पंति क० अटी० । दृश्यतां पृ० ६९ सू० १७८ । “कप्पंतीत्यादि कण्ठ्यम् , नवरं कल्पन्ते युज्यन्ते धारयितुं परिग्रहे, परिहर्तुमासेवितुमिति"-अटी०। दृश्यतां टि. ८॥७. मते पा०॥ ८. कप्पंति क०। दृश्यतां टि०६॥ ९. रतह जे. पा० ला०॥ १०. उणीए पा० । उण्णिते जे. ११. पिच्चियए क० । “पञ्चापिच्चियए(च्चिए-Bला ३) त्ति बल्वजः तृणविशेषः, तस्य पिच्चियं ति कुट्टितत्वक् , तन्मयम् , मुञ्जःशरपर्णीति"-अटी०॥ १२. पंचमए मु०॥१३. णं नास्ति मु०॥ १४. छक्काता पा०। छक्काए मु०॥ १५. राता पा०॥१६. गिहवती मु०॥ १७. °णिधी पा०॥ १८. यागति जे० पा० ला०॥ सू० ४७८ ॥ १९. अधो मु०॥ २०. रिता जे० पा० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy