SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ११४ ५ १५ ठाणंग सुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० २८५ उकामे समुष्पजेज्जा, तंजहा — इत्थीकहं भत्तकहं देसकहं रायकहं णो कहेत्ता भवति, विवेगेणं विउसग्गेणं सम्ममप्पाणं भवेत्ता भवति, पुव्वरत्तावरत्तकालसमयंसि धम्मजागरितं जार्गेरतित्ता भवति, फासूयस्स एस णिज्जस्स उंछस्स सामुदाणियस्स सम्मं गैवेसित्ता भवति, इच्चेतेहिं चउहिं ठाणेहिं णिग्गंथाण वा णिग्गंथीण वाँ जाव समुपज्जेज्जा । णो कप्पति निग्गंथाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, १० तं जहा — पढमाते पच्छिमाते मज्झण्हे अड्डुरत्ते । कप्पति निग्गंथाण वा निग्गंथीण वा चाउक्कालं सज्झायं करेत्तए, तंजहाgoat अवर पओसे पचूसे । २० २८५ नो कप्पति निग्गंथाण वा निम्गंथीण वा चउहिं महापाडिवते हिं सज्झायं करेत्तए, तंजहा - आसाढपाडिवते इंदमहपाडिवते कत्तियपाडिवते सुगम्हपाsिad | २८६. चउव्विहा लोगट्ठिती पन्नत्ता, तंजहा - आगासपतिट्ठिए वाते, वातपतिट्ठिए उदधी, उदधिपतिट्ठिया पुढवी, पुढविपइट्टिया तसा थावरा पाणा । २८७. चंतारि पुरिसंजाता पन्नत्ता, तंजहा— तहे नाममेगे, नोहे नाममेगे, सोत्थी नाममेगे, पधाणे नाममेगे ४, १ । चत्तारि पुरिसजाया पन्नता, तंजहा - आयंतकरे नाममेगे णो परंतकरे १, परंत करे णाममेगे णो आतंतकरे २, एगे आतंतकरे वि परंतकरे वि ३, एगे जो आतकरे णो परंतकरे ४, २ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा - औतंतमे नाममेगे नो पैरंतमे, पैरंतमे नामं एगे ह्व [ = ४], ३। १. कामे पा० । दृश्यतां पृ० ११३ टि० ६ ॥ २. विउस्स ला० ॥ ३. भावेता मु० ॥ ४. जागरित्ता क० जे० । दृश्यतां पृ० ११३ टि० १० ॥ ५. गवेसिया क० मु० ॥ ६. णिग्गंथाण वा २ जाव पा० ॥ ७ वा भइसेसे णाणदंसणे जात्र क० ॥ ८. करेता पा० ना० ॥ ६. करेत्तते जे० पा० ला०॥ १०. “ चत्तारीत्यादिभिश्चतुर्भिश्चतुर्भङ्गी पुत्रैः स्वरूपं दर्शयति” – अटी० ॥ ११. सज्जाया क० । एवमग्रेऽपि ॥ १२. “ आत्मानं तमयति खेदयतीत्यात्मतमः आचार्यादिः, परं शिष्यादिकं तमयतीति परतमः सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तमः -- अज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमितरोऽपि " -- अटी० ॥ १३. परंतमे, परंतमे ना० मु० विना । परंतमे, [परंतमे] नामं एगे ह्व क० । परंतमे, परंतमे नो ह्व मु० ॥ १४. ' परंतमे नामं एगे नो आतंत २, एगे आतंतमे वि परंतमे वि ३, एगे नो आतंतमे नो परंतमे ४' इति शेषभङ्गाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy