SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ ७५८ अष्टमं परिशिष्टम् जादा एक्कारस अदिसया महच्छरिया। एदे तिस्थयराणं केवलणाणम्मि उप्पण्णे ॥९०६॥ माहप्पेण जिगाणं संखेज्जेसु च जोयणेसु वणं । पल्लवकुसुमफलद्वीभरिदं जायदि अकालम्मि २२ ॥९०७॥ कंटयसक्करपहुदि अवर्णतो वादि सुक्खदो वाऊ २३ । मोत्तूण पुन्ववेरं जीवा वहृति मेत्तीसु २४ ॥९०८।। दप्पणतलसारिच्छा रयणमई होदि तेत्तिया भूमी २५। गंधोदकाइ वरिसइ मेघकुमारो य सक्कआणाए २६ ॥९०९॥ फलभारणमिदसालीजवादिसस्सं सुरा विकुव्वंति २७। सवाणं जीवाणं उम्पजदि णिच्चमाणंदं २८॥९१० वायदि विकिरियाए वाउकुमारो य सीयलो पवणो २९। कवतडायादीणि णिम्मलसलिलेण पुण्णाणि ३० ॥९११॥ धूमुक्कपडणपहुदी हिं विरहिदं होदि णिम्मलं गयणं ३१ । रोगादीणं बाधा ण होंति सयलाण जीवाणं ३२॥९१२॥ जखिदमत्थएK किरणुजलदिव्वधम्मचक्काणि दळूण संठियाई चचारि जणस्स अच्छरिया ३३ ॥९१३ ।। छप्पण चउद्दिसासुं कंचणकमलाणि तित्थकत्ताणं। एक्कं च पायपीढं अच्चणदव्वाणि दिव्वविविधाणि ३४॥९१४।। चोत्तीस अइसया समत्ता।"तिलोयपण्णत्ती ४१८९६-९१४॥ पृ०३९८ पं०२ अबाहाते। अत्र जेमध्ये आबाहाते इति पाठः, दृश्यतां पृ० ७५४ पं० १८ ॥ पृ. ४०० पं० ३, पृ० ४०९ पं० १६ अबाधाते। अत्र जेपमध्ये आबाधाते इति पाठः। दृश्यतामुपरितनं टिप्पणम् ॥ पृ० ४०१ पं० १३ 'अणंतती गं' इति जे १ जे २ खं० प्रभृतिप्रतिस्थः पाठ एव शुद्धः॥ पृ० ४०६ पं० ११ अबाहाए। अत्र जे १ मध्ये आवाहाए इति पाठः। दृश्यतां पृ० ७५४ पं० १८ ॥ पृ०४०९ पं० १६ अत्र जे १ जे २ खं० मध्ये पुरथिमिल्ले इति पाठः, स च समीचीन एव ॥ पृ० ४१२ पं० ९ बावत्तरि कलातो...। तुला-"तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरि कलाओ सुत्ततो य अस्थतो य करणतो य सेहाविति सिक्खावेति, तंजहा-लेहं गणियं एवं णट्ट गीयं वाइयं सरगयं पोक्खरगयं समतालं जूय १० जणवायं पासयं अट्रावयं पोरेकव्वं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अज्ज पहेलियं मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्तिं सुवनजुत्तिं चुनजुत्ति आभरणविहिं ३० तरुणीपडिकम्म इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं ४० मणिलक्खगं कागणिलक्खणं वत्थुविज खंधारमाणं नगरमाणं वूहं परिवारं चारं परिचार चक्कबूहं ५० गलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धातिजुद्धं अहियुद्धं मुट्ठियुद्धं बाहुयुद्धं लयायुद्धं ईसत्थं ६० छरुप्पवायं धणुव्वेयं हिरन्नपागं सुवन्नपागं सुत्तखेडं वट्टखेडं नालियाखेडं पत्तच्छेज्जं कडच्छेज्ज सज्जीवं ७० निज्जीवं सउणरुयमिति ॥१॥२०॥” इति ज्ञाताधर्मकथाङ्गे।। द्वासप्ततेः कलानां नामानि सूत्रेषु समवायाङ्गे, ज्ञाताधर्मकथाङ्गे प्रथमेऽध्ययने, औपपातिके, राजप्रश्नीये चोपलभ्यन्ते, किन्तु केवलं ज्ञाताधर्मकथाङ्गे एव द्वासप्ततिर्नामानि दृश्यन्ते, अन्यत्र अधिकानि नामानि दृश्यन्ते, एतच्च सहोपन्यस्तकोष्ठकानुसारेण सम्यग् विज्ञेयम्। अत एव " इह च द्विसप्ततिरिति कलासंख्योक्ता, बहुतराणि च सूत्रे तन्नामानि उपलभ्यन्ते, तत्र च कासाञ्चित् कासुचिदन्तर्भावोऽवगन्तव्यः" इति अभयदेवसूरिभिः समवायाङ्गसूत्रस्य टीकायां स्पष्टीकृतम् । समवायाङ्गे ज्ञाताधर्मकथाङ्गे लेहं औपपातिके लेहं गणितं रूवं गणियं २ गणियं ३ रूवं ४ नह राजप्रश्नीये लेहं गणियं रूवं नई न णट्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy