SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ४८० समवायंगसुत्ते एरवर वाले बलदेवाइवण्णओ। [सू० १५९बलदेव-वासुदेवपितरो मातरो णव दसारमंडला भविस्संति, तंजहा-उत्तिमपुरिसा जाव रामकेसवा भायरो भविस्संति, नामा, पडिसत्तू, पुन्वभवणामधेजाणि, धम्मायरिया, णिदाणभूमीओ, णिदाणकारणा, आयाए, एरवते आगमसा भाणियव्वा, एवं दोसु वि आगमेसा भाणियव्वा ।। १५९. इच्चेतं एवमाहिजेति, तंजहा—कुलगरवंसे ति य एवं तित्थगरवंसे ति य चक्कवट्टिवंसे ति य देसारवंसे ति य गणधरवंसे ति य इसिवंसे ति य जतिवंसे ति य मुणिवंसे ति य सुते ति वा सुतंगे ति वा सुतसमासे ति वा सुतखंधे ति वा समाए ति वा संखेति वा । संमत्तमंगमक्खायं, अज्झंयणं ति ति बेमि ॥ ॥ समवाओ चउत्थमंगं सम्मत्तं ॥ "ग्रं० १६६७ ॥ पाठो मु०मध्ये दृश्यते-बारस चकवहिणो भविस्संति, बारस चक्कवििपयरो भविस्संति, बारस मायरो भविस्संति, बारस इत्थीरयणा भविस्संति नव बलदेववासुदेव पियरो भविस्संति णव वासुदेवमायरो भविस्संति, णव बलदेवमायरो भविस्संति, णव दसारमंडला भविस्संति, उत्तमपुरिसा मज्झिमपुरिसा पहाणपुरिसा जाव दुवे दुवे रामकेसवा भायरो भविस्संति, नव पुवभवणामधेजा णव धम्मायरिया णव गियाणभूमीओ णव णियाणकारणा, आयाए एरवए आगमिस्साए भाणियव्वा एवं दोसुवि आगमिस्साए भाणियन्वा मु०॥ १. तंजहा नास्ति खंजे१ हे १ ला २॥ २. “सर्व सुगम ग्रन्थसमाप्तिं यावत् , नवरम् आयाए त्ति बलदेवादेरायातम् , देवलोकादेश्च्युतस्य मनुष्येषूत्पादः सिद्धिश्च यथा रामस्येति । एवं दोसु वित्ति भरतैरावतयोरागमिष्यन्तो वासुदेवादयो भणितव्याः "-अटी.॥ ३. मेसाणं भा हे २॥ ४.आगमेसा भाणियध्वा नास्ति खंजे १ हे १ ला२॥५. जंति खं० हे १ ला २॥ ६. दसारवंसे ति यनास्ति मु०॥ ७.समवाए मु०॥ ८. संमत्त जेमू१हे १ ला २ मु०। “समस्तं परिपूर्ण तदेतदङ्गमाख्यातं भगवता, नेह श्रुतस्कन्धद्वयादिखण्डनेन आचारादाविवाङ्गतेति भावः। तथा भज्झयणं ति त्ति समस्तमेतदध्ययनमिति आख्यातम् , नेहोद्देशकादिखण्डनास्ति शस्त्रपरिज्ञादिष्विवेति भावः । इतिशब्दः समाप्तौ, बेमि त्ति किल सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह स्म, ब्रवीमि प्रतिपादयामि एतत् श्रीमन्महावीरवर्धमानस्वामिनः समीपे यदवधारितमिति"-अटी०॥ ९. मक्खायं ति अज्झ ला १। मक्खायति अज्झ जे.॥१०.यणं ति बेमि मु.॥११. सम्मत्तं समवायांगसूत्रं पुस्तकं ॥छ ॥ श्री ॥-हे २ ॥ १२. ग्रं० १६६७ नास्ति हे १, २ ला २ । खं०मध्ये इतः परं समवायाङ्गवृत्तिलिखितास्ति, तदन्ते तु 'संवत् १३४९ वर्षे माघशुदि १३ अद्येह श्रे० होना श्रे० कुमरसीह सोमप्रभृतिसंघसमवायसमारब्धभाण्डागारे ले० सीहाकेन श्रीसमवायवृत्तिपुस्तकं लिखितम् ॥' इत्युल्लेखो दृश्यते। जे० मध्येऽपि इतः परं समवायाङ्गसूत्रवृत्तिलिखितास्ति, तदन्ते च'शुभं भवतु ॥छ । संवत् १४०१ वर्षे माघशुक्ल......। श्रीसमवायाङ्गसूत्रवृत्तिपुस्तकं सा० रउलासुश्रावकेण मूल्येन गृहीत्वा श्रीखरतरगच्छे श्रीजिनपद्मसूरिपट्टालंकारश्रीजिन[चन्द्र ?]सुरिसुगुरुभ्यः प्रादायि । आचन्दाकं नन्दतात् । छ।' इत्युल्लेखो दृश्यते। ला १ मध्ये 'अंकतोऽपि ग्रन्थाग्रं १६६७ प्रमाणम् । शुभं भवतु । कल्याणमस्तु । साधुसाध्वीपठनार्थम् ॥ छ॥ संवत् १५८२ वर्षे आषाढमासे कृष्णपक्षे ९ शुक्रे लेषक हरनाथलक्षतं ॥ श्रीपत्तनमध्ये ॥' इत्युल्लेखो दृश्यते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy