SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ नवमं अज्झयणं 'नवट्ठाणं' ६६१. नवहिं ठाणेहिं समणे णिग्गंथे संभोतितं विसंभोतितं करेमाणे णातिक्कमति, तंजहा-आयरियपंडिणीयं उवज्झायपडिणीयं थेरपडिणीयं कुलपडिणीयं गणपडिणीयं संघपडिणीयं नाणपडिणीयं दंसणपडिणीयं चरित्तपडिणीयं । ५ ६६२. णव बंभचेरा पन्नत्ता, तंजहा–सत्थपरिण्णा लोगविजओ जाव उवहाणसुयं महपरिण्णा। ६६३. नव बंभचेरगुत्तीतो पन्नत्ताओ, तंजहा—विवित्ताई सयणासणाई सेवेत्ता भवति, नो इत्थिसंसत्ताई नो पसुसंसत्ताइं नो पंडगसंसत्ताई १, नो इत्थीणं कहं कहेता २, नो इंत्थिग(ठा)णाई सेवेत्ता भवति ३, णो इत्थीण- १० मिंदिताई मणोहराई मणोरमाई आँलोतितं आलोतितं निज्झातेत्ता भवति ४, णो पणीतरसभोती ५, णो पाण-भोयणस्स अतिमातमाहारते सैता भवति ६, णो पुव्वरतं १. पडणीय क.। एवमग्रेऽपि सर्वत्र ॥ २. झातपडिणीतं थेरपडणीतं पा०। ३. कुल गण संघ नाण दंसण इति संक्षिप्तः प्रतिषु पाठः । कुल गण संघाय णाणव दंसण पा०॥ ४. क. विना-महापरिणं(लं पा०) जे० पा० ॥ महापरिण्णा ला० मु०। “सत्थपरिण्णा लोगविजओ सीओसणिजं सम्मत्तं। आवंती धुतं विमोहायणं उवहाणसुयं महपरिण्णा ॥१॥” इति समवायाने नवमे समवाये। आगमोदयसमित्या प्रकाशिते समवायाङ्गे पञ्चविंशतितमे समवाये तु “सत्थपरिण्णा लोगविजओ सीओसणीभ सम्म्मत्तं । आवंति धुय विमोह उवहाणसुयं महपरिण्णा ॥" इति गाथोपलभ्यते । दृश्यतामाचारागसूत्रस्य प्रस्तावनायां पृ. २१ टि. ५, पृ० २२ टि. १।। ५. “नो स्त्रीसंसक्तानि......"सेविता भवति' इति सम्बध्यते"-अटी०॥ ६. इथिणं मु०। इत्थीणं कधं कधेत्ता पा०॥ ७. इत्थिठाणाई पा० विना। "नो इत्थिगणाई तीह सूत्रं दृश्यते, केवलं नो इत्थिठाणाई ति संभाव्यते, उत्तराध्ययनेषु [अ० १६] तथाधीतत्वात् प्रक्रमानुसारित्वाचास्य इतीदमेव व्याख्यायते-नो..."स्त्रीस्थानानि..."सेविता भवति ब्रह्मचारी ....... दृश्यमानपाठाभ्युपगमे त्वेवं व्याख्या-नो स्त्रीगणानां पर्युपासको भवेदिति"-अटी० ॥८. ला ४ विना-आलोति आलोतित निझा पा० । आलोतित आलोतित निझा ला५। मालोइयं (य-ला ३) निझा क० । भालोइत्ता निज्झा (निभा जे०) जे० ला २ मु०। “आलोक्य आलोक्य निर्ध्याता दर्शनानन्तरमतिशयेन चिन्तयिता...."भवति ब्रह्मचारी"-अटी० ॥ ९. भोतणस्स पा०॥ १०. मत्तं आहा मु०। “नो पानभोजनस्य रूक्षस्यापि अतिमात्रम् 'अद्धमसणस्स सव्वंजणस्स कुजा दवस्स दो भाए। वाऊपवियारणट्ठा छब्भायं ऊणयं कुज'॥ [पिण्डनि० ६५०] त्ति एवंविधप्रमाणातिक्रमेण आहारकः अभ्यवहर्ता सदा सर्वदा भवति"अटी०॥ ११. सदा क०॥ २६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy