SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ बीयं अज्झयणं 'बिट्ठाणं' [पढमो उद्देसओ] ४९. जदस्थि णं लोगे तं सव्वं दुपओआरं, तंजहा—जीवच्चेव अजीवच्चेव। [१] तसच्चेव थावरचेव १, सजोणियच्चेव अजोणियच्चेव २, साउयच्चेव अणाउयच्चेव ३, सइंदियच्चेव, अणिदियच्चेव ४, सवेयगा चेव अवेयगा चेव ५, सरूवि चेव अरूवि चेव ६, सपोग्गला चेव अपोग्गला चेवं ७, संसारसमावन्नगा चेव असंसारसमावन्नगा चेव ८, सासया चेव असासया चेव ९। [२] आगासे चेव, नो आगासे चेव। धम्मे चेव अधम्मे चेव। बंधे चेव मोक्खे चेव। पुन्ने चेव पावे चेव। आसवे चेव संवरे चेव। वेयणा चेव निजरा चेव। ५० दो किरियाओ पन्नत्ताओ, तंजहा-जीवकिरियाँ चेव अजीवकिरिया चेव । जीवकिरिया दुविहा पन्नत्ता, तंजहा–सम्मत्तकिरिया चेव, मिच्छत्तकिरिया १५ चेव। अजीवकिरियों दुविहा पन्नत्ता, "तंजहा-इरियावहिया चेव संपराइंगा चेव। १. जदत्थि णं च लोगे ला १। “जदत्थि(त्थिं B) गमित्यादि...यद्...मस्ति विद्यते पमित्यलकारे, क्वचित् पाठो जदत्य च णं ति, तत्रानुस्वार आगमिकः, चशब्दः पुनरर्थः"अटी० ॥२. दुपडोआरं जे० ला १ अटीपा० ॥ ३. “प्राकृतत्वात् संयुक्तपरत्वेन इस्वः, चकारी समुच्चयार्थी, एवकाराववधारणे,...चेय (चेय-J) इति वा एवकारार्थः, चिय चेय एवार्थ इति वचनात"-अटी०॥४. तस चेव थावर चेव पा०। तसेचेव थावरे चेव जे. मः। “अथ सेत्यादिकया नवसूच्या जीवतत्त्वस्यैव मेदान् सप्रतिपक्षानुपदर्शयति । तत्र (तसे चेवेत्यादि, तत्र-मु०) त्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसाः..."-अटी० ॥ ५. चेव पा०॥ ६, ७. °गाञ्चेव पा०॥ ८. “जीवक्रिया...अजीवक्रियेति । इह चेयशब्दस्य चैव (चेष-J)शब्दस्य वा पाठान्तरे प्राकृतत्वाद् द्विर्भाव इति । चैवेत्ययं च समुच्चयमात्र एव प्रतीयते अपिचेत्यादिवदिति"-अटी० । एतदनुसारेण °यचेय इति यश्चेव इति वा पाठोऽत्र टीकाकृता समक्षमासीदिति भाति, दृश्यतां टि.३॥ ९. या चेव दुविहा ला २॥ १०.२० रियाव पा०। “जीवव्यापारेऽप्यजीवप्रधानत्वविवक्षया अजीवक्रियेयमुक्ता, कर्मविशेषो वैर्यापथिकी क्रियोच्यते"-अटी० ॥ १. रातिगा पा० ला १, २॥ १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy