SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० ३५३ - चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आताणुकंपते णाममेगे नो पराणुकंपते ह [= ४], ४३। ___३५३ चउव्विहे संवासे पन्नत्ते, तंजहा-दिव्वे, आसुरे, रक्खसे माणुसे १। चउँव्विधे संवासे पन्नत्ते, तंजहा—देवे णाममेगे "देवीए सद्धिं संवासं गच्छति, देवे नाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे 'देवीए सद्धिं संवासं गच्छति, असुरे नाममेगे अँसुरीए सद्धिं संवासं गच्छति २। चउविधे संवासे पन्नत्ते, तंजहा—देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे रक्खंसीए सद्धिं संवासं गच्छति, रक्खसे णाममेगे ह [४], ३। चउव्विधे संवासे पन्नत्ते, तं जहा—देवे नाममेगे देवीए सद्धिं संवासं गच्छति, देवे नाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह [= ४], ४। चउविधे संवासे पन्नत्ते, तंजहा--असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति, असुरे णाममेगे रक्खसीए सद्धिं संवासं गच्छति ह [= ४], ५। चउन्विधे संवासे पन्नत्ते, तंजहा—असुरे णाममेगे अँसुरीए सद्धि संवासं गच्छति, असुरे णाममेगे मणुस्सीए सद्धिं संवासं गच्छति ह [= ४], ६। ___ चउव्विधे संवासे पन्नत्ते, तंजहा–रक्खसे नाममेगे रक्खेंसीए सद्धिं १० १. 'पराणुकंपते णाममेगे णो आताणुकंपते, एगे आताणुकंपते वि पराणुकंपते वि, एगे णो आताणुकंपते णो पराणुकंपते' इति शेषभनाः ॥ २. “सूत्रसप्तकमाह-चउब्विहे संवासे इत्यादि"-अटी० ॥ *असुरे क० ॥ ३. °विधे पा० । एवमग्रेऽपि प्रायः सर्वत्र ॥ ४. देवीते जे० पा० ला० ॥ ५. असुरीते पा० ॥ ६, ८. देवीते पा० ला० ॥ ७. असुरीते पा० ला० ॥ ९. °सीते पा० ॥ १०. 'देवीए सद्धिं संवासं गच्छति, रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति' इति अवशिष्टः पाठः मु०मध्ये विद्यते ॥ ११. गच्छंति जे । एवमग्रेऽपि प्रायः सर्वत्र । १२. स्सीहिं क. विना ॥ १३. 'मणुस्से नाममेगे देवीए सद्धिं संवासं गच्छति, मणुस्से नाममेगे मणुस्सीए सद्धिं संवासं गच्छति' इति अवशिष्टः पाठः ॥ १४. असुरीहिं जे० पा० ला०॥ १५. रक्खसीते पा०॥ १६. रक्खसे णाममेगे असुरीए सद्धिं संवासं गच्छति, रक्खसे णाममेगे रक्खसीए सद्धिं संवासं गच्छति' इति अवशिष्टः पाठः ॥ १७. असुरीते पा० ला०॥ १८. मगुस्सीते पा० ला०॥ १९. 'मगुस्से णाममेगे असुरीए सद्धिं संवासं गच्छति, मणुस्से णाममेगे मगुस्सीए सद्धिं संवासं गच्छति' इति अवशिष्टः पाठः ॥ २०. °सीते पा० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy