SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते ७७-७८-७२ ट्ठाणाई। अंगवंसातो णं सत्तत्तरं रायाणो मुंडे जाव पंव्वइया। गद्दतोय-तुसियाणं देवाणं सत्तत्तरि देवसहस्सा परिवारो पण्णत्ता । एगमेगे णं मुहुत्ते सत्तत्तरि लवे लवग्गेणं पण्णत्ते । ७८. सक्कस्स णं देविंदस्स देवरण्णो वेसमणे महाराया अँट्ठसत्तरीए ५ सुवण्णकुमार-दीवकुमारावाससतसहस्साणं आहेवचं पोरेवचं भट्टित्तं सामित्तं महोरायत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे विहरति । थेरे णं अकंपिते अत्तरि वासाइं सव्वाउयं पालयित्ता सिद्धे जाव सव्वदुक्खप्पहीणे। उत्तरायणनियट्टे णं सूरिए पढमातो मंडलातो एगूणचत्तालीसइमे मंडले १० अट्ठत्तरि एगसट्ठिभाए दिवसखेत्तस्स निवु३त्ता रयणिखेत्तस्स अभिनिवुड़ेत्ता गं चारं चरति, एवं दक्खिणायणनियट्टे वि । ७९. वलयामुहस्स णं पातालस्स हेट्ठिल्लातो चरिमंतातो इमीसे णं रयणप्पभाए पुढवीए हेट्ठिल्ले चरिमंते एस णं एकूणासीति जोयणसहस्साइं अबाहाए १५ अंतरे पण्णत्ते। एवं केउँस्स वि जॅययस्स वि ईसरस्स वि।। छट्ठीए णं पुढवीए बहुमज्झदेसभायाओ छट्ठस्स घणोदहिस्स हेडिल्ले चरिमंते एस णं एकूणासीतिं जोयणसहस्साइं अंबाहाए अंतरे पण्णत्ते। १. पचत्तित्ता हे १ ला २। पन्वयतिया जे० । पवित्तित्ता खं० । २. स्सपरि मु०॥ ३. परिवारा जे० विना। ४. अत्तरीए जे०॥ ५. सामित्तं भट्टितं मु०॥ ६. जाव प्पहीणे जे० ला १ विना ॥ ७. °त्तरि खं० जे०। "अट्ठत्तीरें ति अष्टसप्ततिम्"-अटी.॥ ८. निव० ख० जे० ला १ । “निवुड्वेत्त (निव्वुड्डेत्त-जे०) त्ति निवy (निर्वर्थ्य-जे०) हापयित्वेत्यर्थः। तथा रयणिखेत्तस्स त्ति रजन्या एव अभिनिवुडेत (अभिनिव्वुड़ेत्त-खं० जे०) त्ति अभिनिवर्थ्य (अभिनिर्वर्थ्य-जे०) वर्धयित्वेत्यर्थः”–अटी० ॥ ९. अभिनिव्वु' खं० जे० । अभिनिव° ला १ ॥ १०. जे० विना-एगूणासिं खं० हे १, २ ला १, २ मु.। ११. आबा जे० ला १॥ १२. केउयस्त जे०॥ १३. जूयस्स मु०। जुयस्स हे २॥ १४. एगूणसीति खं० हे १ ला २। एगूणासीति मु०॥ १५. भावा' ला १ हे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy