SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते ७९-८०-.१ ट्ठाणाई। [सू० ८०जंबुद्दीवस्स णं दीवस्स बारस्स य बारस्स य एस णं ऐगूणासीइं जोयणसहस्साई साइरेगाई अंबाहाए अंतरे पण्णत्ते । .८०. ८०. सेजंसे णं अहा असीतिं धणूई उडूंउच्चत्तेणं होत्था। 'तिविठू णं वासुदेवे असीतिं धणूई उच्उच्चत्तेणं होत्था। अयले णं बलदेवे असीतिं धणूई उडूंउच्चतेणं होत्था । तिविठू णं वासुदेवे असीतिं वाससतसहस्साई महाराया होत्था । ऑउबहुले णं कंडे असीतिं जोयणसहस्साई बाहल्लेणं पण्णत्ते। ईसाणस्स णं देविंदस्स देवरण्णो असीतिं सामाणियसाहस्सीतो पण्णत्तातो । जंबुद्दीवे णं दीवे असीउत्तरं जोयणसतं ओगाहेत्ता सूरिए उत्तरकट्ठोवगते पढमं उदयं करेती। ८१. नवनवमिया णं भिक्खुपडिमा एक्कासीतिए रातिदिएहिं चउहि य पंचुत्तरेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिता [यावि भवति । कुंथुस्स णं अरहतो एक्कासीतिं मणपजवणाणिसया होत्था। "वियाहपण्णत्तीए एक्कासीतिं महाजुम्मसया पण्णत्ता । १. अंगूणासीइ जो जे० । अगुणासीइं जो' ला १॥ २. आबा जे० ॥ ३. तिविढे मु० । 'अयले गं बलदेवे असीइं धणूई उ उच्चत्तेणं होत्था। तिविट्ठ णं वासुदेवे असीति धणूतिं उड़उञ्चत्तेणं होस्था' इति जे० ला १ मध्ये व्यत्ययेन सूत्रद्वयम् ॥ ४. असीतिवास' जे. मु०॥ ५. मायब जे० ॥ ६. मासी खं० जे० हे १ ला २ ॥ ७. भिक्खुयप° खं० हे १ ला २॥ ८. °सीतिराति° जे० मु०॥ .. "अहासुत्तं ति यथासूत्रं सूत्रानतिक्रमेण, जाव त्ति करणाद् यथाकल्पं यथामार्ग यथातत्त्वं सम्यक कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्तिवा आज्ञया आराधितेति द्रष्टव्यम्"-अटी० ॥ १०. विवाह जे० विना। “विया(विवा-हे. मु.)हपन्नत्तीए त्ति व्याख्याप्रज्ञप्त्यामेकाशीतिर्महायुग्मशतानि प्रज्ञप्तानि, इह शतशब्देनाध्ययनानि उच्यन्ते, तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणि अवान्तराध्ययनस्वभावानि तदवगमावगम्यानीति"-अटी.॥१. °सीति खं० जे० ला १। °सीती हे २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy