SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ४३७] बीओ उद्देसओ। १९३ धायइसंडदीवपुरस्थिमद्धे णं मंदरस्स पव्वतस्स पुरस्थिमेणं 'सीताते महाणतीते उत्तरेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा-मालवंते एवं जधा जंबुद्दीवे तधा जाव पुक्खरवरदीवडपञ्चत्थिमद्धे वैक्खारा दहा य वक्खारपव्वयाणं उच्चत्तं भाणितव्वं । समयखेत्ते णं पंच भरहाई पंच एरवताई, एवं जधा चउट्ठाणे बितीयउद्देसे ५ तथा एत्थ वि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, गवरं उसुयारा गत्थि। - ४३५. उसमे णं अरहा कोसलिए पंच धणुसताइं उडूंउच्चत्तेणं होत्था १ । भरहे णं राया चाउरंतचक्कवट्टी पंच धणुसयाई उडूंउच्चत्तेणं होत्था २। बाहुबली णमणगारे एवं चेव ३, बंभी गमजा एवं चेव ४, एवं सुंदरी वि ५। १० ४३६. पंचहिं ठाणेहिं सुत्ते विबुज्झेजा, तंजहा—सद्देणं फासेणं भोयणपरिणामेणं णिदक्खएणं सुविणदंसणेणं । ___४३७. पंचहिं ठाणेहिं समणे णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा णातिकमति, तंजहा-निग्गंथिं च णं अन्नयरे पसुजातिए वा पक्खिजातिए वा 'ओहातेजा, तत्थ णिग्गंथे णिग्गंथिं गेण्हमाणे वा अवलंबमाणे वा १५ नातिक्कमति १, णिग्गंथे णिग्गंथिं दुग्गंसि वा विसमंसि वा पक्खलमाणिं वा पवडमाणिं वा गिण्हमाणे, वा अवलंबमाणे वा णातिक्कमति २, णिग्गंथे णिग्गंथिं सेतसि वा पेणगंसि वा पंकसि वा उदगंसि वा उक्कसमाणिं वा उखुज्झमाणिं वा गेण्हमाणे वा अवलंबमाणे वा णातिकमति ३, निग्गंथे निग्गंथिं नावं आरुहमाणे १. मु० विना-सीतोताए जे० पा० ला० । सीतोदाए क० ॥ २. क० विना-वक्खारदहा त उच्चत्तं जे० पा० ला०॥ वक्वारा दहा य उच्चत्तं मु०॥ ३. °णे तियउद्देसे क०। पृ० १२६ ॥४. नवरं सुयारा क० । णनरं उसुयारा जे० पा० । “उसुयार त्ति चतुःस्थानके चत्वार इषुकारपर्वता उक्तः, इह तु ते न वाच्याः, पञ्चस्थानकवादस्येति"-अटी०॥ ५. “सूत्रपञ्च माह उसमे णमित्यादि"-अटी०॥ ६. हुत्था जे० मु०॥ ७. णामजा मु०॥ ८. °जा वितं क०॥ ९. जातितेपा०॥१०.ोधातेजापा०।"मोहाएजत्ति उपहन्यात्'-अटी०॥ ११.पवलमाणिं क०॥ १२. पणगंसि वा पंकसि वा क०॥ १३, १४. °माणी जे० पा० ला०। °माणी मु० । “भपकलन्ती(न्ती B) पङ्कपनकयोः परिहसन्ती(न्ती B) अपोह्यमानां वा सेके उदके वा नीयमानाम्"--अटी०॥ १५. ला. विना-भार(रं-क.)भमाणे जे. पा. क०। भारुममाणे मु.। "मारुहमाणेत्ति आरोहयन् , ओरुहमागे त्ति अवरोहयन्नुत्तारयन्नित्यर्थः"-अटी०॥ ठा. १३ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy