SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते पंचमे अज्झयणे पंचट्ठाण [सू० ४३४आरोवणा, पंचविहा पन्नत्ता, तंजहा-पंढविया, ठविया, कसिणा, अकसिणी, हाडहडा। . ४३४. जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं सीयाते महानदीते उत्तरेणं पंच वक्खारपन्वता पन्नत्ता, तंजहा-मालवंते चित्तकूडे पम्हकूडे गलिण५ कूडे एगसेले १। - जंबुमंदरपुरस्थिमेणं सीताते महाणदीते दाहिणेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा—तिकूडे वेसमणकूडे अंजणे मातंजणे सोमणसे २। जंबुमंदरपञ्चत्थिमेणं सीओताते महाणदीते दाहिणेणं पंच वक्खारपव्वता पन्नता, तंजहा-विज्जुप्पभे अंकावती पम्हावती आसीविसे सुहावहे ३ । जंबुमंदरपञ्चत्थिमेणं सीतोताते महानंदीते उत्तरेणं पंच वक्खारपव्वता पन्नत्ता, तंजहा—चंदपव्वते सूरपवते णागपव्वते देवपव्वते गंधमादणे ४ । जंबुमदरदाहिणेणं देवकुंराए कुराए पंच महदहा पन्नत्ता, तंजहा"निसहदैहे देवकुरुदहे सूरदहे सुलसदहे विजुप्पभदहे ५। जंबुमंदरउत्तरेणं उत्तरकुराते कुराए पंच महहा पन्नत्ता, तंजहा१५ "नीलवंतदहे उत्तरकुरुदहे चंददहे एरावणदहे मालवंतदहे ६। सव्वे वि णं वक्खारपव्वया सीया-सीओयाओ महाणदीओ मंदरं वा पव्वतं तेणं पंच जोयणसताई उड्उच्चत्तेणं पंच गाउयसताइं उव्वेहेणं ७। १. ठविया पट्टविया जे० पामू०॥ २. °णा जाव हाड जे० ॥ ३. °कूडे बंभकूडे पम्ह जे० ॥ ४.अत्र प्रतिषु पाठाः-जंबुमंदरपुर सी पा० । ला० क० । जंबूदीवस्स पुर सी जे० । जंबूमंदरस्स पुरओ सी मुः। अत्र यदि संक्षिप्तः पाठः तदा जंबुमंदरपुरस्थिमेणं इति पाठः संभवति, यदि तु संकेतरूप एवायं पाठस्तर्हि जंबुद्दीवे दीवे मंदरस्स पव्वतस्स पुरथिमेणं इति संपूर्णः पाठः संभवतीति ध्येयम्॥ एवमग्रेऽपि सर्वत्र ज्ञेयम् ॥ ५. अत्र प्रतिषु पाठाः-जंबुमदरपञ्च सी' पा०। जंबू(चु जे०)मंदरस्स पञ्चत्थिमेणं सी जे० मु०। जंबूमंदरपन्वयस्स पञ्चित्थमेणं सी ला। जंबुमंदरपब्वयस्स सी क०। मु०मध्ये अग्रे सर्वत्र जंबू' इति पाठः ॥ ६, ७. दाए क० ॥ ८. नतीते पा०॥ ९. गंधवपन्वते गंधमादणे जे०॥ १०. "कुराते कुराते पा०॥ ११. महादहा क०॥ १२. निसढइहे क० ॥ १३. इहे क० । एवमग्रेऽपि ॥ १४. महादह जे. पा० ला०॥ १५. नेल° जे. पा० ला०॥ १६. "तेणं ति शीता-शीतोदे महानद्यौ प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः, मन्दरं वा मेरुं वा पर्वतं प्रति तद्दिशीत्यर्थः"--अटी। तुलना-समवायानसूत्रे सू० १०८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy