SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ९४ ठाणं सुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० २४०२४०. चत्तारि सुता पन्नत्ता, तंजहा - अंतिजाते अणुजाते अवजाते कुलिंगाले । २४१. चत्तारि पुरिसजाता पन्नत्ता, तंजहा – सच्चे नामं एगे सच्चे, सच्चे नाम एगे असचे ४, एवं परिणते जाव परक्कमे । चत्तारि वत्था पन्नत्ता, तेजहा—सुती नामं एगे सुती, सुई नाम एगे अँसुई, चेंउभंगो ४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा—सुती णामं एगे सुती, चउभंगो। एवं जैहेव सुद्धेणं वत्थेणं भणितं तहेव सुतिणा वि, जाव परक्कमे । २४२. चत्तारि कोरवा पन्नत्ता, तंजहा - अंबपलंबकोरवे तालपलंबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा -- १० अंबपलंब कोरवसमाणे तालपलंबकौरवसमाणे वलिपलंबकोरवसमाणे मेंढविसाण कोरवसमाणे । २४३. चत्तारि घुणा पन्नत्ता, तंजहा — तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते । एवामेव चत्तारि भिक्खागा पन्नत्ता, तंजहा — तयक्खायसमाणे जाव सारक्खात समाणे । तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे १५ पण्णत्ते, सारक्खीयसमाणस्स णं भिक्खागस्स तयक्खीतसमाणे तवे पणते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कट्ठक्खायसमाणस्स णं भिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते । २० २४४. चउव्हिा तणवणस्सतिकाइया पन्नत्ता, तंजहा - अग्गबीया मूलबीया पोरबीया खंधबीया । २४५. चउहिं ठाणेहिं अहुणोर्वैवन्ने रैइए रियलोगंसि इच्छेजा माणुसं लोगं हव्त्रमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते । अहुणोर्वैर्वन्ने १. " अतिजातोऽतियातो वा " - अटी० ॥ २. अणुयाते अवयाते पा० ला०। अणुयाए भववाए क० । 'अनुरूपः ' “जातोऽनुजातः, अनुगतो वा पितृविभूत्या अनुयातः " - अटी० ॥ ३. असुती जे० पा० ॥ ४. ' असुती नामं एगे सुती ३, असुती नामं एगे असुती ४ ' इति चतुर्भङ्गी ॥ ५. 'सुती णामं एगे असुती २, असुती णामं एगे सुती ३, असुती णामं एगे असुती ४' इति चतुर्भङ्गी ॥ ६. जधेव पामू० ॥ ६. एवमेव जे० ॥ ७ सामाणे पा० ला० ॥ ८. कोरव० वल्लिपलंब० मेढ पा० ॥ ९. भिक्खाता पा० ला० ॥ १०. क्लासमा पा० ॥ ११. 'खासामा पा० ॥ १२. विह पा० ॥ १३. कातिता क० विना ॥ १४, १८ वष्णे मु० ॥ १५, रति पा० ॥ १६. रइय० मु० । “नैरयिकः, तस्य चानन्योत्पत्तिस्थानां दर्शयितुमाह-निरयलोके, तस्मादिच्छेत् ” – अटी० ॥ १७. माणुसलोगं जे० पा० ॥ 66 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy