SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ३८० समवायंगसुत्ते तीसट्टाणं। [सू० ३०जीवे णं पसत्यज्झवसाणजुत्ते भविए सम्मट्ठिी तित्थकरनामसहिताओ णामस्स णियमा एगूणतीसं उत्तरपगडीओ निबंधित्ता वेमाणिएसु देवेसु देवत्ताए उववजति । [२] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं एगूणतीसं ५ पलिओवमाइं ठिती पण्णत्ता । अहेसत्तमाए पुढवीए अत्यंगतियाणं नेरइयाणं एगूणतीसं सागरोवमाई ठिती पण्णत्ता। असुरकुमाराणं.देवाणं अत्यंगतियाणं एगूणतीसं पलिओवमाइं ठिती पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं एगूणतीसं पलिओवमाई १० ठिती पण्णत्ता। उवरिममज्झिमगेवेज्जयाणं देवाणं जहण्णेणं एगूणतीसं सागरोवमाइं ठिती पण्णत्ता। [३] जे देवा उवरिमहेट्ठिमगेवेजयविमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं एगूणतीसं सागरोवमाइं ठिती पण्णता । ते णं देवा एगूणतीसाए १५ अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं एगूणतीसाए वाससहस्सेहिं आहारटे समुप्पज्जति । [४] संतेगतिया भवसिद्धिया जीवा जे एगूणतीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदुक्खाणं अंतं करेस्संति]। .३०. ३० [१] तीसं मोहणिज्जठाणा पण्णता, तंजहाजे यावि तसे पाणे वारिमझे विगाहिया । उदएणकम्म मारेति महामोहं पकुव्वति ॥१९॥ १. मोहणियठाणा हे १ ला १, २। मोहणीयठाणा मु०॥ २. प्रतिपाठाः-उदयेणकम्म ला १ । उदएणकम्म हे २। उदयेणक्कम हे १ ला २ । उदएणंकिम जे० । उदएणकम्म TI उदएणकम्मा मु० । “उदकेन शस्त्रभूतेन मारयति, कथम् ? आक्रम्य पादादिना"-भटी० ॥ एते सर्वेऽपि मोहनीयस्थानसम्बन्धिनः श्लोका दशाश्रुतस्कन्धे नवम्यां दशायां वर्तन्ते ॥ ३. पकुव्वती जे.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy