SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ ३०] समवायंगसुते तीसट्ठाणं । सीसावेढेण जे केई आवेढेति अभिक्खणं । तिव्वा सुभसमायारे महामोहं पकुव्वैति ॥ २० ॥ पौणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतो नदंतं मारेइ महामोहं पकुव्वैइ ॥ २१ ॥ जायतेयं समारब्भ बहुं ओरुंभिया जणं । अंतोधूमेण मोरे महामोहं पकुव्व ॥ २२ ॥ सीसम्मि जे पहइ उत्तमंगम्मि चेयसा । विभज्न मत्थयं फाले महामोहं पकुव्वति ॥ २३॥ Jain Education International पुण पुणो पणही णित्ता उवहसे जैणं । फलेणं अंदुव दंडेणं महामोहं पकुव्व ॥ २४ ॥ गूढायारी निगूहेजा मायं मायाए छायए । असच्चाई णिण्हाई महामोहं पकुव्वइ ॥ २५ ॥ धंसे जो अभूएणं अकम्मं अत्तकम्मुणा । अदुवा तुममकासि त्ति महामोहं पकुव्वइ ॥ २६ ॥ जाणा परिसओ सच्चामोसाणि भासति । अक्खीणझंझे पुरिसे महामोहं पकुर्व्वति ॥ २७ ॥ अणायगस्स नयवं दारे तस्सेव धंसिया । विउलं विक्खोभत्ताणं किच्चा णं पडिबाहिरं ॥ २८ ॥ १. तिब्वे असुभ° जे० ला १ हे २ ॥ २. व्वती जे० हे १ ला २ ॥ ३. " यावत् ' करणात् केचित् सूत्र पुस्तकेषु शेषमोहनीयस्थानाभिधानपराः श्लोकाः सूचिताः केषुचिद् दृश्यन्त एवेति ते व्याख्यायन्ते - पाणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतो नदंतं मारेइ महामोहं पकुवई ॥ ” – अटी० । अनया रीत्या सर्वेऽपि ३२ श्लोका अटी० मध्ये निर्दिष्टा व्याख्याताश्च ॥ ४. व्वाई अटी० । दृश्यतामुपरितनं टिप्पणम् । एवमग्रेऽपि अटी० मध्ये सर्वत्र वई इति पाठः ॥ ५. मारेई जे० मु० ॥ ६. ई जे० हे २ ॥ ७. विवज्ज जे० ॥ ८. हरिता मु० । 'हत्वा विनाश्य " अटी० ॥ ९ जणा जे० ॥ १०. अदुवा जे० अटी० विना ॥ ११. अहवा जे० ॥ १२. माणड परि जे० ॥ १३. सच्चामोसाणि अटीखं० । " सत्यमृषा किञ्चित् सत्यानि cc वस्तूनि वाक्यानि वा " - अटीखं० । वस्तूनि वाक्यानि वा " - अटी० ॥ अटी० ॥ १६. ब्वाई जे० हे २ ला " सत्यामृषा [णि हे०मु०] किञ्चित्सत्यानि बह्र सत्यानि १४. भासई जे० हे २ अटी० ॥ १५. अमीण १ ॥ For Private & Personal Use Only ३८१ १० १५ www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy