SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३१३ ७६०] दसमं अज्झयणं 'दसटाणं'। पंचमाते णं धूमप्पभाते पुढवीते जहन्ने] नेरइयाणं दस सागरोवमाइं ठिती पण्णत्ता ४। असुरकुमारणं जहन्नेणं दस वाससहस्साई ठिती पण्णता, एवं जाव थणियकुमाराणं १४। बादरवणस्सतिकातिताणं उक्कोसेणं दस वाससहस्साई ठिती पन्नत्ता १५। ५ वाणमंतराणं देवाणं जहन्नेणं दस वाससहस्साई ठिती पन्नत्ता १६ । बंभलोगे कप्पे उक्कोसेणं देवाणं दस सागरोवमाइं ठिती पन्नत्ता १७ । लंतते कप्पे देवाणं जहन्नेणं दस सागरोवमाई ठिती पन्नत्ता १८। ७५८. दसहिं ठाणेहिं जीवा आगमेसिभैदगत्ताए कम्मं पकरेंति, तंजहा-अणिदाणताते, दिट्ठिसंपन्नत्ताते, जोगवाहियत्ताते, खंतिखमणताते, १० जितिंदियंताते, अमाइलताते, अपासत्थयाए, सुसामण्णताते, पवयणवच्छलयाते, पवयणउन्भावणताए। ७५९. दसविहे औससप्पओगे पन्नत्ते, तंजहा-इहलोगौसंसप्पओगे. परलोगौसंसप्पओगे, दुहतो लोगाँसंसप्पओगे, जीवितासंसप्पओगे, मरणासंसप्पओगे, कामासंसप्पओगे, भोगासंसप्पओगे, लाभासंसप्पओगे, पूयासंसप्पओगे, सक्कारा- १५ संसप्पओगे। ७६०. दसविधे धम्मे पन्नत्ते, तंजहा—गामधम्मे, नगरधम्मे, रट्ठधम्मे, १. बातर पा० ला० । बायर जे० मु०॥ २. °तरदेवाणं मु० ॥ ३. लोगकप्पे जे०॥ ४. भहगताए जे० । भत्ताए मु. । “मागमिष्यद् आगमिभवान्तरे भावि भद्रं कल्याणं...... येषां ते आगमिष्यद्भद्राः, तेषां भावः आगमिष्यद्भद्रता, तस्यै..."आगमिष्यद्भद्रतया वा"अटी०॥ ५. पगरेति पा० ला० मु०॥ ६. संपण्णत्ताए क० । संपन्नयाए जे० ला० मु० । संपत्ताते पा० ॥ ७. °वाहित्ताते क०। 'वाहिताते ला ४। वाहिययाए ला ३ ॥ “योगवाहितया"-अटी०॥ ८. दियत्ताए क०। °दियत्ताते ला०। 'दितताते पा० ॥ ९. अमातिल्ल पा० ला०॥ १०.थताते मु०॥ ११. आससपतोगे पा०। आसंसप्पभोगे क.। "आशंसनमाशंसा इच्छा, तस्याः प्रयोगो व्यापारणं करणम . आशंसैव वा प्रयोगो व्यापारः आशंसाप्रयोगः, सूत्रे च प्राकृतत्वात् माससप्पयोगे त्ति भणितम्"-अटी०॥ १२. गाससपतोगे पा० ॥ १३. गासंपतोगे पा०॥ १४. लोआसंसपतोगे पा०। लोगासंसप्पतोगे मु० । °लोयसंसप्पओगे जे० ॥ १५. क० विना प्पतोगे जे० ला० मु० । पतोगे पा०। एवमग्रेऽपि ॥ १६. कम्मासं जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy