SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २३५ . ५७३] सत्तमं अज्झयणं 'सत्तट्ठाणं'। ५७२. अध भंते ! अदसि-कुसुंभ-कोदव-कंगु-रालग-वरा- कोदूसग-सणसरिसव-मूलगबीयाणं एतेसि णं धन्नाणं कोढाउत्ताणं पल्लाउत्ताणं जाव पिहिताणं केवतितं कालं जोणी संचिट्ठति ? गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्त संवच्छराइं, तेण परं जोणी पमिलायति जाव जोणीवोच्छेदे पण्णत्ते। ५७३. बादरआउकाइयाणं उक्कोसेणं सत्त वाससहस्साई ठिती पन्नत्ता। ५ तचाए णं वालयप्पभाते पुढवीते उक्कोसेणं नेरइयाणं सत्त सागरोवमाइं ठिती पण्णत्ता। १. °वरा । कोह° पा० ला ४ । अत्र वर-कोदू' इति °वरग-कोदू इति वा पाठः संभाव्यते। तुलना-“अह णं भंते! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एएसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं उल्लित्ताणं लित्ताणं पिहियाणं मुदियाणं लंछियाण केवतियं कालं जोणी संचिठ्ठइ ? गोयमा! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिन्नि संवच्छराई, तेण परं जोणी पविद्धंसइ, तेण परं बीए अबीए भवति, तेण परं जोणीविच्छेदे पन्नत्ते समणाउसो!। अह भंते! कलाय मसूर-तिल-मुग्ग-मास-निप्फाव-कुलत्थ-आलिसंदग-सतीण-पलिपंथगमादीणं एएसि णं धन्नाणं जहा सालीणं तहा एयाण वि, नवरं पंच संवच्छराई, सेसं तं चेव। अह भंते ! अयसिकुसुंभग-कोदव-कंगु-वरग-रालग-कोदूसग-सण-सरिसव-मूलगबीयमादीणं एएसिं गं धन्नाणं० एयाणि वि तहेव, नवरं सत्त संवच्छराई, सेसं तं चेव" इति भगवतीसूत्रे षष्ठे शतके सप्तम उद्देशके । "कलाय त्ति कलायाः, वृत्तचनका इत्यन्ये। मसूर त्ति भिलङ्गाः, चनकिका इत्यन्ये। निप्फाव त्ति वल्लाः। कुलत्थ त्ति चवलिकाकाराः चिपिटिका भवन्ति। आलिसंदग त्ति चवलकप्रकाराः,चवलका एवान्ये। सईण त्ति तुवरी। पलिमंथग त्ति वृत्तचनकाः, कालचनका इत्यन्ये। भयसि त्ति भनी। कुसुभग त्ति लट्टा। वरग त्ति वरो रालग त्ति कङ्गुविशेषः। कोदूसग त्ति कोद्रवविशेषः। सण त्ति त्वक्प्रधाननालो धान्यविशेषः। सरिसव त्ति सिद्धार्थकाः। मूलगबीय त्ति शाकविशेषबीजानीत्यर्थः" इति अभयदेवसूरिविरचितायां भगवतीसूत्रवृत्तौ। “अयसी १ लट्टा २ कंगू ३ कोडूसग ४ सण५ वरदृ६ सिद्धत्था ७ । कोदवरालग ९ मूलगबीयाणं १० कोट्ठयाईसु ॥९९९॥ निक्खित्ताणं एयाणुक्कोसठिईए सत्त वरिसाई। होइ जहन्नेण पुणो अंतोमुहत्तं समग्गाणं ॥१०००॥" इति प्रवचनसारोद्धारे। “अतसी क्षुमा, लहा कसुम्भम् , कङ्गुः पीततण्डुलाः, कोडूसग त्ति कोरदूषकाः कोद्रवविशेषाः, वरट्ट त्ति धान्यविशेषः बरठीति सपादलक्षादिषु प्रसिद्धः, सिद्धार्थाः सर्षपाः, कोद्रवाः प्रतीता एव, रालकः कङ्गविशेषः, मूलकं शाकविशेषः, तस्य बीजानि मूलकबीजानि" इति सिद्धसेनाचार्यविरचितायां प्रवचनसारोद्धारटीकायाम् ॥२. क. विना-कोदूसगा ला २ मु०। कोइसगा जे० पा० ला ३-५॥ ३. मूलगबीताण पा० । मूलाबीयाणं मु० अटी०। “मूलकः शाकविशेषः, तस्य बीजानि मूलकबीजानि, ककारलोपसन्धिभ्यां मूलाबीय त्ति प्रतिपादितमिति"-अटी० ॥ दृश्यतामुपरितनं टिप्पणम् १ । दृश्यता भगवती० पृ० २५९, टि० ॥ ४. कोट्ट पा०॥ ५. °त्ताणं जाव क० । “यावग्रहणात् मंचाउत्ताणं मालाउत्ताणं भोलिसाणं लिसाणं लंछियाणं मुहियाणं ति द्रष्टव्यम्"-अटी० । दृश्यतां पृ० ५९ सू० १५४, पृ० १९९ सू० ४५९ ॥ ६. °त्ताणं जे० पा०॥ ७. °टुंति जे० पा०॥ ८. गोयमा नास्ति मु० विना ॥ ९. °त्तमुक्कोसं सत्त पा० ला २, ४,५॥ १०. “ यावत्करणात् पविद्धंसइ विद्धंसह, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy