SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ४२५ समवायंगसुत्ते ९८-९९ ट्ठाणाई। ___ उत्तरातो णं कट्ठातो सूरिए पढमं छम्मासं अयमीणे ऐक्कूणपन्नासतिमे मंड ल.. गते अट्ठाणउतिं एक्कसट्ठिभागे मुहुत्तस्स दिवसखेत्तस्स निवुरेत्ता रयणिखेत्तस्स अभिनिवुडुत्ता णं सूरिए चारं चरति । दक्खिणातो णं कठ्ठातो सूरिए दोचं छम्मासं अयमीणे ऐकणपन्नासतिमे मंडलगते अट्ठाणउतिं एकसहिभाए मुहुत्तस्स रयणिखेत्तस्स निवुडैता दिवस- ५ खेत्तस्स अभिनिवुड़ेता णं सूरिए चारं चरति । रेवतिपढमजेट्ठपज्जवसाणाणं एकूणवीसाए नक्खत्ताणं अट्ठाणउतिं तारातो तारग्गेणं पण्णत्तातो। ९९. मंदरे णं पव्वते णवणउतिं जोयणसहस्साइं उडूंउच्चत्तेणं पण्णते। १० नंदणवणस्स णं पुरथिमिलातो चरिमंतातो पञ्चत्थिमिले चरिमंते एस णं णवणउर्ति जोयणसताई अबाहाते अंतरे पण्णत्ते। एवं दक्खिणिलातो उत्तरे। पढमे सूरियमंडले णवणउतिं जोयणसहस्साई सातिरेगाई आयामविक्खंभेणं पंण्णते । दोचे सूरियमंडले णवणउतिं जोयणसहस्साइं साहियाइं आयामविक्खंभेणं १५ पंण्णत्ते । ततिए सूरियमंडले नवनउतिं जोयणसहस्साई साहियाइं आयामविक्खंभेणं पण्णत्ते। इमीसे णं रतणप्पभाए पुढवीए अंजणस्स कंडस्स हेट्ठिलातो चरिमंतातो वाणमंतरभोमेजविहाराणं उंवरिमंते एस णं नवनउतिं जोयणसयाइं अबाहाए अंतरे पण्णते। २० १. भयमागे हे २ मु० ॥ २. एगणपंचासतिमं मंडल जे० । एगूणपंचासतिमंडल° ला १। दृश्यतां पृ. ४२१ पं. ३, पृ. ४२५ पं० ४ । “एक्कतालीसइमे इति केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, एगणपंचासइमे त्ति"-अटी०॥ ३. अयमाणे हे २ मु०॥४. इकृणपंचासइमं मंडलं जे०। एकूणपंचासइमंडल' ला १। दृश्यतां टि० २॥ ५. जेट्ठा मु०॥ ६. दक्खिणिल्लाओ चरमंताओ उत्तरिले चरमते एस णं णवणउइंजोयणसयाई अबाहाए अंतरे पं०, उत्तरे पढमे मु.॥ ७. पत्ते नास्ति खं० जे० हे १ ला २॥ ८. पण्णत्ते नास्ति जे० ॥ ९. 'उवरि[ले चरिमं]ते' इत्यपि पाठः कदाचित् संभवेत् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy