SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४२६ समवायंगसुत्ते १००-१५०-२००-२५० टाणाई। [सू० १०० .१००. १००. दसदसमिया णं भिक्खुपडिमा एगणं राइंदियसतेणं अद्धछडेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिया यावि भवति । सयभिसयानक्खत्ते सेएकतारे पण्णत्ते । सुविधी पुप्फदंते णं अरहा एगं धणुसतं उडूंउच्चत्तेणं होत्था । पासे णं अरहा पुरिसादाणीए एकं वाससयं सव्वाउयं पालयित्ता सिद्धे जाव प्पहीणे । एवं थेरे वि अजसुहम्मे । सव्वे वि णं दीहवेयडपव्वया एगमेगं गाउयसतं उडूंउच्चत्तेणं पण्णत्ता। सव्वे वि णं चुल्लहिमवंत-सिहरिवासहरपव्वया एगमेगं जोयणसतं उड़ें १० उच्चत्तेणं, एगमेगं गाउयसतं उव्वेधेणं पण्णत्ता।। सव्वे वि णं कंचणगपव्वया एगमेगं जोयणसयं उडूंउच्चत्तेणं, एगमेगं गाउयसतं उव्वेधेणं, एगमेगं जोयणसयं मूले विक्खंभेणं पण्णत्ता। .१०१. १०१. चंदप्पभे णं अरहा दिव९ धणुसतं उड्डूंउच्चत्तेणं होत्था । आरणे कप्पे दिवडू विमाणावाससतं पण्णत्तं । एवं अचुए वि । . १०२. १०२. सुपासे णं अरहा दो धणुसयाई उडूंउच्चत्तेणं होत्था । सव्वे वि णं महाहिमवंत-रुप्पीवासहरपब्वया दो दो जोयणसताई उडूंउच्चत्तेणं, दो दो गाउयसताई उव्वेघेणं पण्णत्ता । जंबुद्दीवे णं दीवे दो कंचणपव्वतसया पण्णत्ता । जबुत ण दान .१०३. १०३. पउमप्पभे णं अरहा अँड्राइजाई धणुसताई उडूंउच्चत्तेणं होत्था । २० १. °हिया वि जे० मु० ॥ २. एकसयतारे मु० । एकतारे जे०॥ ३. उवेधेणं जे० । एवमग्रेऽपि ॥ ४. अड्डातिजातिं खं० हे १ ला २ । अड्डाउजाति जे० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy