SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४२४ समवायंगसुत्ते ९६-९७-२८ ट्ठाणाई । [सू०९६ ९६. एगमेगस्स णं रण्णो चाउरंतचक्कट्टिस्स छण्णउतिं छण्णउतिं गामकोडीओ होत्था । वायुकुमाराणं छण्णउई भवणावाससतसहस्सा पण्णत्ता । वावहारिए णं दंडे छण्णउतिं अंगुलाणि अंगुलपमाणेणं, एवं धणू नालिया जुगे अक्खे मुसले वि। अभंतराओ आइमुहुत्ते छण्णउतिं अंगुलच्छाये पण्णत्ते । .९७. ९७. मंदरस्स णं पव्वतस्स पञ्चत्थिमिलातो चरिमंतातो गोथुमस्स णं १० आवासपव्वयस्स पञ्चस्थिमिल्ले चरिमंते एस णं सत्ताणउतिं जोयणसहस्साई अबाधाते अंतरे पण्णत्ते । एवं चउदिसि पि । अट्ठण्हं कम्मपगडीणं सत्ताणउतिं उत्तरपगडीतो पण्णत्तातो। हरिसेणे णं राया चाउरंतचक्कवट्टी देसूणाई सत्ताणउतिं वाससयाई अगारमैज्झावसित्ता मुंडे भवित्ता णं अगारातो जाव पव्वतिते । ९८. नंदणवणस्स णं उवरिलातो चरिमंतातो पंडयवणस्स हेट्टिले चरिमंते एस णं अट्ठाणउतिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । मंदरस्स णं पव्वतस्स पञ्चत्थिमिल्लातो चरिमंतातो गोथुभस्स आवासपव्वतस्स पुरथिमिल्ले चरिमंते एस णं अट्ठाणउतिं जोयणसहस्साई अबाहाए अंतरे २० पण्णत्ते । एवं चउदिसिं पि । दाहिणभरहस्स णं धणुपट्टे अट्ठाणउतिं जोयणसयाई किंचूणाई आयामेणं पण्णत्ते। १. वायकु जे०॥ २. वव हे १, २ ला २॥ ३. अभितरो मु०॥ ४. °मझे व हे २ मु०॥ दृश्यतां पृ० ३६३ पं०५॥ ५. "वेयङ्कस्स णमित्यादिः यः केचित् पुस्तकेषु दृश्यते सोऽपपाठः। सम्यक् पाठश्चायम्-दाहिणभरहड्डस्स णं धणुपट्टे अट्ठाणउई जोयणसयाई किंचूणाई आयामेणं पण्णत्ते इति"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy