SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ अष्टमं परिशिष्टम् कतिपयानि विशिष्टानि टिप्पणानि । पृ० १९५० ७ जूसणाझसिताणं। अत्र भूसणाझूसिताणं इति जे० ला० १-५ पाठः समीचीनः। दृश्यतामग्रेतनं टिप्पणम् ॥ पृ० १९५० २३ जूसण त्ति...जूसियाणं ति। अत्र 'झूसण ति...झूसियागं ति' इति जेसलमेरादिस्थेषु हस्तलिखितादर्शषु पाठः। स च समीचीनः। दृश्यतामुपरितनं टिप्पणम् ॥ पृ० २४ पं० १ परिप(पा?)डिजति। एतन्मुद्रणानन्तरं पत्तननगरे श्री हेमचन्द्राचार्यज्ञानमन्दिरे विद्यमाने कागदोपरि लिखिते एकस्मिन् स्थानाङ्गसूत्रस्य हस्तलिखितादर्श परिपाडिजंति इति पाठोऽस्माभिः दृष्ट एव। स च शुद्धः। __ पृ० २४ पं० १ विद्धंसंति। अत्र विद्धस्संति इति जे० पा० ला. पाठ एव 'विध्वस्यन्ते' इति अटी० अनुसारेण समीचीनः । दृश्यतां पृ० २३ टि. १०। पृ० ५४ पं०८, १३, १५, पृ० ५५ पं० २, ४, ९, ११ दुप्पडियारं...। अत्र जेसलमेरादिस्थेषु हस्तलिखिताशेषु अटी०मध्ये "दुःखेन कृच्छ्रेण प्रतिक्रियते...इति खल्प्रत्यये सति दुःप्रतिकरम्'... अम्बापितुर्दुष्प्रतिकरम्...सुपडियरं ति सुखेन प्रतिक्रियत प्रत्युपक्रियत इति सुप्रतिकरम् , भावसाधनोऽयम्...सर्वस्वदायकेनापि वा दुःप्रतिकरमेवेति" इति पाठो दृश्यते, अतस्तदनुसारेण पृ. ५४ पं०८, १३ मध्ये दुप्पडियरं, पृ० ५४ ५ १५ मध्ये सुपडियरं, पृ० ५५ पं० २ मध्ये दुप्पडियरं, पृ० ५५ ५० ४ मध्ये सुपडियरं, पृ० ५५ पं० ९ मध्ये दुप्पडियरं, पृ० ५५ पं० ११ मध्ये च सुपडियरं इति पाठः अटीकृतां सम्मतः समीचीनश्चेति प्रतिभाति। पृ०६९ पं० १७ तिहिं ठाणेहिं वत्थं ...। तुला-" जस्स वि अवभिचारी दोसो तिहाणिगो विहारम्मि । सो वि हु संथारगदो गेण्हेजोस्सुग्गियं लिंग ॥ ७७॥"-भगवती भाराधना ॥ पृ० १०१ पं० ११ वाउकुमारा । जे० पा० ला २, ३ मध्येऽत्र 'वायकुमारा' इति पाठो दृश्यते, भगवतीसूत्रे पीदृशः पाठः सप्तदशे शतके षोडशे उद्देशके उपलभ्यते, अतः समीचीनतरोऽयं पाठः। पृ० ११८ पं० ४ चत्तारि केतणा.....। “वाचनान्तरे तु पूर्व क्रोध मानसूत्राणि, ततो मायासूत्राणि । तत्र क्रोधसूत्राणि 'चत्तारि राइओ पन्नताओ, तंजहा-पवयराई पुढविराई रेणुराई जलराई, एवामेव चउब्विहे कोहे' इत्यादि मायासूत्राणीवाधीतानीति।" इति अटी०मध्ये दर्शनाद् वाचनान्तरानुसारेणात्र एवंविधः पाठः सम्भाव्यते १. चत्तारि राइमो पत्नत्तामो, जहा-पवयराई पुढविराई रेणुराई जलराई। एवामेव चउविहे कोहे पन्नत्ते तंजहा-पस्वयराइसमाणे जाव जलराइसमाणे। पव्वयराइसमाणं कोहमणुपविटे जीवे कालं करेति रइयेसु उववजति, पुढविराइसमाणं कोहमणुपविढे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, रेणुराहसमाणं कोहमणुपविटे जीवे कालं करेति मणुस्सेसु उववजति, जलराइसमाणं कोहमणुपविढे जीवे कालं करेति देवेसु उवधजति। २. चत्तारि थंभा पन्नता, तंजहा-सेलथंभे अद्विथंभे दारुथंभे तिणिसलतार्थभे। एवामेव चउम्विधे माणे पन्नते, तंजहा-सेलथंभसमाणे जाव तिमिसलतार्थभसमाणे। सेलयंभसमाणं माणं अणु ७५० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy