SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ४६४ समवायंगसुत्ते कुलकरभारिया-तित्थकरपिउ-माउवण्णओ [सू० १५७-। एतेसि णं सत्तण्हं कुलगराणं सत्त भारियातो होत्या, तंजहा चंदजस चंद०[कंता सुरूव पडिरूव चक्खुकंता य । सिरिकंता मरुदेवी कुलगरपत्तीण णामाई ॥ ७७॥] गाहा। जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए चउँवीसं तित्थकराण ५ पितरो होत्था, तंजहा णाभी जियसत्तू यॉ० [जियारी संवरे इ य । मेहे धरे पइट्टे य महसेणे य खत्तिए ॥ ७८॥ सुग्गीवे दढरहे विण्हू वसुपुजे य खत्तिए। कयवम्मा सीहसेणे य भाणू विस्ससेणे इ य ॥ ७९ ॥ सूरे सुदंसणे कुंभे सुमित्तविजए समुद्दविजये य। राया य आससेणे सिद्धत्थे चिय खत्तिए ॥८०॥] गाहा । उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया। तित्थप्पवत्तयाणं एते पितरो जिणवराणं ॥८१॥ जंबुद्दीवे एवं मातरो मॅरुदेवा० [विजय सेणा सिद्धत्था मंगला सुसीमा य । पुहई लक्खण रामा नंदा विण्हू जया सामा ॥ ८२॥ सुजसा सुव्वय अइरा सिरि देवी य पभावई । पउमावती य वप्पा सिव वम्मा तिसिला इ य॥८३॥] गाहातो। १. [ ] एतदन्तर्गतः पाठो अटी० अनुसारेणात्र निर्दिष्टः । दृश्यता स्थानाङ्गे सू०५५६, आवश्यकनियुक्तौ गा० १५५, १५९ ॥ एवमग्रेऽपि सर्वत्र ज्ञेयम् ॥ अत्रेदमवधेयम्-अत्राने वक्ष्यमाणानां च बहूनां गाथानामाद्यांशमात्र निर्दिश्य गाहा इति अभिहितमत्राग्रे च संक्षेपाय, किन्तु अटी. मध्ये आवश्यकनियुक्तौ आवश्यकभाष्ये वा संपूर्ण गाथाः सन्ति । तदनुसारेण अवशिष्टोंऽशः [ ] एतादृशे कोष्टके मूल एव पूरितोऽस्माभिः सर्वत्र ॥ २. आवश्यकनियुक्तौ गा० १५९ । इत्थीण इति स्थानाङ्गे सू० ५५६ ॥ ३. भरहे खं० जेमू० हे १ ला २॥ ४. वीसं खं० हे १ ला २॥ ५. य खं०। या नास्ति हे १ ला २॥ आवश्यकनियुक्ती गा० ३८७-३८९॥ ६. जंबुद्दीवे २ एवं हे २। जंबुद्दीवे णं दीवे भारहे वासे इमीसे मोसप्पिणीए चउवीसं तित्थयराणं मायरो होत्था मरुदेवा० गाहातो। तं० इति मु० मध्ये पाठः॥ ७. अटी०मध्ये आवश्यक निर्युक्तौ च मरुदेवि इति पाठो गाथासु वर्तते, तथापि मूलादर्शानुसारेण मरुदेवा इति पाठोऽस्माभिर्निर्दिष्टः, अवशिष्टश्च पाठो अटी स्थितगाथानुसारेण परिपूरित इति ज्ञेयम् ॥ मावश्यकनियुक्तौ गा० ३८५-३८६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy