SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ २४ ५ ठाणंगसुत्ते बीए अज्झयणे बिट्ठाणे [सू० ७५परिपडंति, परेण वा पोग्गला परिप(पा?)डिजंति३, एवं पेरिसडंति४, विद्धंसंति ५। ७५. दुविहा पोग्गला पन्नत्ता, तंजहा–भिन्ना चेव अभिन्ना चेव १। दुविहा पोग्मला पन्नता, तं जहा–भेउरधम्मा चेव नोभेउरधम्मा चेव २। दुविहा पोग्गला पन्नत्ता, तंजहा—परमाणुपोग्गला चेव, नोपरमाणुपोग्गला चव ३। दुविहा पोग्गला पन्नत्ता, तंजहा—मुहुमा चेव बायरा चेव ४। दुविहा पोग्गला पन्नत्ता, तंजहा—बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव ५। दुविहा पोग्गला पन्नत्ता, तंजहा—परियाईयच्चेव अपरियाईयच्चेव ६। दुविहा पोग्गला पन्नत्ता, तंजहा-अंत्ता चेव अणत्ता चेव ७ । दुविहा पोग्गला पन्नत्ता, तंजहा-इटा चेव अणिट्ठा चेव ८, एवं कंता ९, पिया १०, मणुन्ना ११, मणामा १२। दुविहा सद्दा पन्नत्ता, तंजहा—अंत्ता चेव अणत्ता चेव १, एवमिट्ठा जाव मणामा ६। दुविहा रूवा पन्नत्ता, तंजहा–अत्ता चेव अणत्ता चेव, जाव मणामा ६। एवं गंधा ६, रसा ६, फासा ६, एवमेक्केके छ आलावगा भाणियव्वा । ७६. दुविहे आयारे पन्नत्ते, तंजहा—णाणायारे चेव नोनाणायारे चेव १। णोनाणायारे दुविहे पन्नत्ते, तंजहा-दसणायारे चेव नोदंसणायारे चेव २। नोदंसणायारे दुविहे पन्नत्ते, तंजहा-चरित्तायारे चेव नोचरित्तायारे चेव ३। णोचरित्तायारे दुविहे पन्नत्ते, तंजहा—तवायारे चेव वीरियायारे चेव ४। १. परिसडंति परेण वा पोग्गला परिसाडिजंति एवं परिव(स-जे०)डंति क. विना। दृश्यतां टि० २॥ २. परिवडंति क० जे० विना ॥ ३. विद्धस्संति पा० ला० ॥ ४. “ पार्श्वन स्पृष्टा देहत्वचा छुप्ता रेणुवत्... बद्धा गाढतरं श्लिष्टाः तनौ तोयवत्..."एते च घ्राणेन्द्रियादिग्रहणगोचराः, तथा नो बद्धाः किन्तु पार्श्वस्पृष्टा इत्येकपदप्रतिषेधे श्रोत्रेन्द्रियग्रहणगोचराः....... उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति"-अटी० ॥ ५, ६. °यादिइतञ्चेव जे० । यादितच्चेव मु० । “परियाइय त्ति विवक्षितं पर्यायमतीताः पर्यायातीताः, पर्यात्ता वा सामस्त्यगृहीताः कर्मपुदलवत्"-अटी०॥ ७. अंते चेव भणते चेव जे.। भत्त चेव अणंत चेव पा० । अन्ने चेव भणन्ने चेव क० । “आत्ता गृहीताः"-अटी० ॥ ८. मन्तू चेव अणंतू चेव जे० । अत्त चेव अणत्तच्चेव पा० ला०॥ १. अंत चेव अणंत चेव जे. पा०॥ १०.चेव एवं जाव जे.॥ ११."चारित्राचारः समितिगुप्तिरूपोऽष्टधा..."नोचारित्राचारस्तपआचारप्रभृतिः"-अटी.॥ १२. “अथ वीर्याचारस्यैव विशेषाभिधानाय षटसूत्रीमाह-दो पडिमेत्यादि। प्रतिमा प्रतिपत्तिः प्रतिज्ञेति यावत....."समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता"-अटी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy