SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ३६०] चउत्थो उद्देसओ। १६३ ३६०. चत्तारि कुंभा पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्ने, पन्ने नाममेगे तुच्छे, तुच्छे णाममेगे पुण्णे, तुच्छे णाममेगे तुच्छे। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा—पुण्णे नाममेगे पुन्ने ह [= ४]। ... चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने नाममेगे पुण्णोभासी, पुण्णे नाममेगे तुच्छोभासी ह [= ४] ऐवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुन्ने ५ णाममेगे पुन्नोभासी ह[= ४]। __ चत्तारि कुंभा पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्नरूवे, पुन्ने नाममेगे तुच्छरुवे ( [= ४]। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुण्णे नाममेगे पुन्नरूवे ह[= ४]। चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने वि एगे पियढे, पुन्ने वि एगे १० अवदले, तुच्छे वि एगे पियट्टे, तुच्छे वि एगे अँवदले। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-पुण्णे वि एगे पियढे तहेव । चत्तारि कुंभा पन्नत्ता, तंजहा-पुन्ने वि एगे विस्संदति, पुन्ने वि एगे णो विस्संदति, तुच्छे वि एगे विस्संदति, तुच्छे वि एगे न विस्संदइ। एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-पुन्ने वि एगे विस्संदति तहेव। *चत्तारि कुंभा पन्नत्ता, तंजहा—भिन्ने जज्जरिए परिस्साई अपरिस्साई । एवामेव चउबिहे चरित्ते पन्नत्ते, तंजहा—भिन्ने जाव अपरिस्साई। चत्तारि कुंभा पन्नत्ता, तंजहा—महुकुंभे नाम एगे महुप्पिहाणे, महुकुंभे णामं एगे विसप्पिहाणे, विसकुंभे नाम एगे महुप्पिहाणे, विसकुंभे गोममेगे विसप्पिहाणे। ऎवामेव* चत्तारि पुरिसजाता पन्नत्ता, तंजहा—मधुकुंभे नाम एगे २० मधुप्पिहाणे ह [४]। १. 'तुच्छे णाममेगे पुण्णोभासी, तुच्छे णाममेगे तुच्छोभासी' इति शेषभङ्गो मु० मध्ये स्त एव ॥ २. एवं चत्तारि मु०॥ ३. णामं एगे पा० ॥ ४. 'तुच्छे णाममेगे पुण्णरूवे, तुच्छे णाममेगे तुच्छरूवे' इति शेषभङ्गौ ॥५. पितट्टे क. विना । " पूर्णस्तथैव, अपिस्तुच्छापेक्षया समुच्चयार्थः, एकः कश्चित् , प्रियाय प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः । तथा अपदलम् अपशदं द्रव्यं कारणभूतं मृत्तिकादि यस्यासावपदलः अवदलति वा दीर्यत इति भवदलः आमपक्कतया असार इत्यर्थः"-अटी०॥ ६. अवहले क० जे० । दृश्यतामुपरितनं टिप्पणम् ॥ ७. एगे (तेगे पा०) अवहले जे० पा० ॥ ८. पितटे क० विना ॥ ९. * * एतदन्तर्गतः पाठो नास्ति पाम् ॥ १०. °स्साइ मु०। स्साइ एवमेव जे० पा० ला०॥ ११. पिहाणे मु०, एवमग्रेऽपि । पहाणे क. जे०॥ १२. नामेगे पा०॥ १३. एवमेव पा० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy