SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ठाणंगसुत्ते चउत्थे अज्झयणे चउट्ठाणे [सू० ३५८ - ३५८. चत्तारि उदगा पन्नत्ता, तंजहा-उत्ताणे णाममेगे उत्ताणोदए, उत्ताणे णाममेगे गंभीरोदए, गंभीरे णाममेगे उत्ताणोदए, गंभीरे णाममेगे गंभीरोदए १। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा–उत्ताणे नाममेगे उत्ताणेहिदए, उत्ताणे णाममेगे गंभीरहिदए ह [= ४], २ । चत्तारि उदगा पन्नत्ता, तंजहा—उत्ताणे णाममेगे उत्ताणोमासी, उत्ताणे णाममेगे गंभीरोभासी ह [= ४], ३ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा–उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासीह [= ४], ४। चत्तारि उदही पन्नत्ता, तंजहा—उत्ताणे णाममेगे उत्ताणोदही, उत्ताणे णाममेगे गंभीरोदही ह[%D४],५। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा१. उत्ताणे णाममेगे उत्ताणहियए ह [४], ६। ___ चत्तारि उदही पन्नत्ता, तंजहा- उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी ह [=४], ७। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-उत्ताणे णाममेगे उत्ताणोभासी ह [= ४], ८। ३५९. चत्तारि तरगा पन्नत्ता, तंजहा—समुदं तरामीतेगे समुदं तरति, १५ समुदं तरामीतेगे "गोप्पतं तरति, 'गोप्पतं तरामीतेगे ह [= ४], १। चत्तारि तरगा पन्नत्ता, तंजहा--समुदं तरित्ता नाममेगे समुद्दे विसीतति, समुदं तरेत्ता णाममेगे गोप्पते विसीतति, "गोप्पतं ह [४], २। १-३. दते पा० । “उत्तानमेकं तुच्छत्वात् प्रतलमित्यर्थः, पुनरुत्तानं स्वच्छतयोपलभ्यमध्यस्वरूपत्वाद् उदकं जलम् । उत्ताणोदये त्ति व्यस्तोऽयं निर्देशः प्राकृतशैलीवशात् समस्त इवावभासते, न च मूलोपात्तेनोदकशब्देनायं गतार्थों भविष्यतीति वाच्यम, तस्य बहुवचनान्तत्वेने हासम्बध्यमानत्वात् , साक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेति । एवमुदधिसूत्रेऽपि भावनीयमिति"-अटी०॥ ४. दगे पा० ला० ॥ ५, ६. हिदते पा०॥ ७. 'गंभीरे णाममेगे उत्ताणहिदए, गंभीरे णाममेगे गंभीरहिदए' इति शेषभङ्गो ॥ ८. भासे क० ॥ ९. 'गंभीरे णाममेगे उत्ताणोभासी, गंभीरे णाममेगे गंभीरोभासी' इति शेषभङ्गौ ॥ १०. 'गंभीरे णामभेगे उत्ताणोदही, गंभीरे णाममेगे गंभीरोदही' इति शेषभङ्गो। ११. हिदते पा० ॥ दृश्यतां पं० ४॥ १२. उदधी पा० ला०॥ १३. दृश्यतां पं० ५॥ १४. गोपंतं पा०॥ १५. गोपतं पा०॥ १६. 'समुइं तरति, गोप्पतं तरामीतेगे गोप्पतं तरति' इति अवशिष्टः पाठः ॥ १७. समुदं तरामीतेगे समुद्दे वि[वि नास्ति जे०] सीतति समुहं तरेत्ता णाममेगे गोप्पते (गोपते पा०) विसीतति जे० पा० ला२-५। “समुद्रप्रायं कार्य तरीत्वा निर्वाह्य समुद्रप्राये प्रयोजनान्तरे विषीदति न तन्निर्वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति"-अटी०॥ १८. गोपं° पा०। गोप० क० ॥ ‘गोप्पतं तरेत्ता णाममेगे समुरे विसौतति, गोप्पतं तरेत्ता णाममेगे गोप्पते विसीतति' इति संपूर्णः पाठः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy