SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ३८ ठाणंगसुत्ते बीए अज्झयणे बिट्ठाणे [सू० १०४महहुमा पन्नता, तंजहा—कूडसामली चेव पउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे, पउमे चेव, जाव छन्विहं पि कालं पञ्चणुभवमाणा विहरति । पुक्खरवरदीवड़पञ्चत्थिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता तहेव, णाणत्तं कूडसामली चेव, महापउमरुक्खे चेव, देवा गरुले ५ चेव वेणुदेवे, पुंडरीए चेव। पुक्खरवरदीवड़े णं दीवे दो भरहाई, दो एरवताई, जाँव दो मंदरा, दो मंदरचूलियाओ। १०४ पुक्खरवरस्स णं दीवस्स वेइया दो गाउयाई उडमुच्चत्तेणं पन्नत्ता। सव्वेसि पि णं दीवसमुद्दाणं वेदियाओ दो गाउयाइं उडमुच्चत्तेणं पन्नत्ताओ। १० १०५. दो असुरकुमारिंदा पण्णत्ता, तंजहा—चमरे चेव बली चेव। दो णागकुमारिंदा पण्णत्ता, तंजहा—धरणे चेव भूयाणंदे चेव २। दो सुवन्नकुमारिंदा पन्नत्ता, तंजहा-वेणुदेवे चेव वेणुदाली चेव ३। दो विज्जुकुमारिंदा पण्णत्ता, तंजहा–हरिश्चेव हरिस्सहे चेव ४। दो अग्गिकुमारिंदा पन्नत्ता, तंजहा-अग्गिसिहे चेव अग्गिमाणवे चेव ५। दो दीवकुमारिंदा पण्णत्ता, १५ तंजहा-पुन्ने चेव वसिट्टे चेव ६। दो उदहिकुमारिंदा पण्णत्ता तंजहा-जलकते चेव जलप्पभे चेव ७। दो दिसाकुमारिंदा पन्नत्ता, तंजहा—अमियगती चेव अमितवाहणे चेव ८ । दो वातकुमारिंदा पन्नत्ता, तंजहा—वेलंबे चेव पभंजणे चेव ९ । दो थणियकुमारिंदा पण्णत्ता, तंजहा-घोसे चेव महाघोसे चेव १० । दो पिसाइंदा पन्नत्ता, तंजहा—काले चेव महाकाले चेव १। दो भूइंदा २० पन्नत्ता, तंजहा–सुरुवे चेव पडिरूवे चेव २। दो जक्खिंदा पन्नत्ता, तंजहा पुन्नभद्दे चेव माणिभद्दे चेव ३। दो रक्खसिंदा पन्नत्ता, तंजहा—भीमे चेव महाभीमे चेव ४ । दो किन्नरिंदा पन्नत्ता, तं जहा—किन्नरे चेव किंपुरिसे चेव १. दृश्यतां सू० ८२-९०॥ २. °देवे चेव पुंड° पा०॥ ३. दीवे नास्ति पा० ला०॥४. दृश्यता सू० ११० ॥ ५. "दो असुरेत्यादि अचुए चेव इत्येतदन्तं सूत्रं सुगमम् , नवरम् असुरादीनां दशानां भवनपतिनिकायानां मेर्वपेक्षया दक्षिणोत्तरदिगद्वयाश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः। ...एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्द्राः। तथा अणपन्निकादीनामप्यष्टानामेव व्यन्तरविशेषरूपनिकायानां द्विगुणत्वात् षोडशेति। ज्योतिष्कानां त्वसंख्यातचन्द्रसूर्यत्वेऽपि जातिमात्राश्रयणाद् चन्द्र-सूर्याख्याविन्द्रावुक्तौ। सौधर्मादिकल्पानां तु दशेन्द्रा इत्येवं सर्वेऽपि चतुःषष्टिरिति”–अटी०॥ ६. विसिटे मु०। “द्वीपकुमाराणां पूर्णों वशिष्ठश्च"-तत्त्वार्थभाष्य ४।६। “अग्गिमाणवविसिहे"-पण्णवणा०२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy