SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ९० ] समवायंगस्रुत्ते ८८-८९-९० ट्ठाणाई । पव्वतस्स पुरथिमिले चरिमंते एस णं अट्ठासीतिं जोयणसहस्साइं अबाधाते अंतरे पण्णत्ते । एवं चउसु `वि दिसासु णातव्वं । बहिराओ उत्तरातो णं कट्ठातो सूरिए पढमं छम्मासं अयमीणे चोयालीस - इमे मंडलगते अट्ठासीति एकसट्टिभागे मुहुत्तस्स दिवसखेत्तस्स णिवुढेत्ता रयणिखेत्तस्स अभिणिवुडे़त्ता सूरिए चारं चरतीति । दक्खिणकट्ठातो णं सुरि ५ दोच्चं छम्मासं अंयमीणे चोयालीसतिमे मंडलगते अट्ठासीर्ति एगसट्टिभागे मुहुत्तस्स रयणिखेत्तस्स णिवुड्डेत्ता दिवसखेत्तस्म अभिणिवुट्टेत्ता णं सूरिए चारं चरति । . ८९. ८९. उसमे णं अरहा कोसलिए इमीसे ओसप्पिणीए ततियांए समाए पच्छिमे भागे एकूणणउँइए अद्धमासेहिं सेसेहिं कालगते वीतिक्कंते जाव सव्वदुक्खप्पहीणे । समणे भगवं महावीरे इमीसे ओसप्पिणीए उत्थीए समाए पच्छिमे भागे एगूणउतीए अद्धमासेहिं सेसेहिं कालगते जाव सव्वदुक्खप्पहीणे । हरिसेणे णं राया चाउरंतचक्कवट्टी एगूर्णेन उई वाससयाई महाराया होत्था । संतिस्स णं अरहतो एगूण उई अज्जासाहस्सीतो उक्कोसिया अँजासंपदा १५ होत्था । ९०. ९०. सीयले णं अरहा णउई धणूई उहुंउञ्चत्तेणं होत्था । १. आबा जे० ॥ २. वि दिसासु वि दिसासु खं० ॥ ३. नेयव्वं मु० । णेतव्वं ला १ ॥ ४. बाहिराओ नास्ति जे० अटीपा० । " बाहिराओ णमित्यादि, बाह्यायाः सर्वाभ्यन्तरमण्डलरूपाया उत्तरस्याः काष्ठायाः, क्वचित् बाहिराओ त्ति न दृश्यते " - अटी० ॥ ५. अयमाणे ४२१ 66 >> २ ला १ मु० । " अयमीणे (माणे - मु० ) त्ति आयान् " - अटी० ॥ ६. चरति हे २ मु० ॥ ७. अयमाणे हे २ ला १ मु० ॥ ८. चोयालीसतिमं जे० ॥ ९. सूरिए नास्ति जे० ला १ ॥ १०. या सुसमदूसमाए समाए प° हे २ । 'याए सुसमदूसमाए प° मु० । तइयाए समाए त्ति सुषम दुष्षमाभिधानायाः - अटी० ॥ ११. उए जेसं० ला १ मु० ॥ १२. गए जाव मु० । " जावत्ति करणात् अंतगडे सिद्धे बुद्धे मुत्ते त्ति दृश्यम् " - अटी० । 'समणे भगवं महावीरे कालगए विइवंते समुज्जाए छिन्नजाइ जरामरणबंधणे सिद्धे बुद्धे, मुत्ते अंतगडे परिनिडे सव्वदुक्खप्पहीणे' इति तु पर्युषणाकल्पसूत्रे पाठः ॥ १३. स्थाए दुसमसुसमाए समाए हे २ मु० ॥ १४. उइए हे २ मु० ॥ १५. नउई मु० । उइ खं० ॥ १६. नउई ला १ ॥ १७. अजियास मु० ॥ Jain Education International For Private & Personal Use Only १० www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy