SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ समवायंग सुत्ते ९०-९१-९२-९३ ट्ठाणाई | [सू० ९१अजियस्स णं अरहओ णउई गणा नउई गणहरा होत्था । एवं संतिस्स वि । सयंभुस्स णं वासुदेवस्ल णउतिं वासाई विजए होत्था । सव्वेसि णं वट्टवेयड्डूपव्वयाणं उवरिल्लातो सिहरतलातो सोगंधियकंडस्स ५ हेट्ठिले चरिमंते एस णं नैउर्ति जोयणसयाई अबाहाए अंतरे पण्णत्ते । ४२२ १० २० . ९१. ९१. ऐक्कार्णेउ परवेयावच्चकम्मपडिमातो पण्णत्तातो । कालोयणे णं समुद्दे एक्काणउतिं जोयणसयसहस्साइं सीहियाई परिक्खेवेणं पण्णत्ते । . ९२. ९२. बाणउई पडिमातो पण्णत्ताओ । थेरे णं इंदभूती बाणउर्ति वासाईं सव्वाउयं पालइत्ता सिद्धे बुद्धे [जाव १५ पहीणे ] । कुंथुस्स णं अरहतो एक्काणउर्ति आहोहियसता होत्था । आउय गोयवज्जाणं छण्हं कम्मपगडीणं एक्काणउतिं उत्तरपगडीओ पण्णत्ताओ । मंदरस्स णं पव्वतस्स बहुमज्झदेसभागातो गोथुभस्स आवासपव्वतस्स पच्चत्थिमिले चरिमंते एस णं बाणउतिं जोयणसहस्साइं अंबाहाए अंतरे पण्णत्ते । एवं च वि आवासपव्वयाणं । Jain Education International ९३. ९३. चंदप्पभस्स णं अरहतो तेणउर्ति गणा तेणउर्ति गणहरा होत्था । संतिस्स णं अरहतो तेणउइं चोद्दसपुव्विसया होत्था । १. सोयंधिय मु० विना ॥ २. णवुतिं खं० हे १ ला २ ॥ ३. एका जे० ला १ विना ॥ ४. उयं जे० । " एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि केवलं विनयवैयावृत्यभेदा एते सन्ति " - अटी० ॥ ५. कालोए मु० । "कालोयणे त्ति कालोदः समुद्रः " अटी० ॥ ६. सहि मु० । साहितेणं परि° जे० ॥ ७. आबा जे० ला १ ॥ ८. ण्ह वि यावा जे० । न्ह पि भावा' ला १ । ण्डं पि आवा मु० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy