SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ . Y ठाणंगसुत्ते बीए अज्झयणे बिट्टाणे [सू० ७०दुविहा नेरइया पन्नत्ता, तंजहा–कण्हपक्खिया चेव सुक्कपक्खिया चेव, जाव वेमाणिया १५। दुविहा नेरइया पन्नत्ता, तंजहा–चरिमा चेव अचरिमा चेव, जाव वेमाणिया १६। ७०. दोहिं ठाणेहिं आया अधेलोगं जाणति पासति, तंजहा—समोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, असमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति, आधोहि समोहतासमोहतेणं चेव अप्पाणेणं आता अहेलोगं जाणति पासति । एवं तिरियलोगं २ उडलोगं ३ केवलकैप्पं लोगं ४ । दोहिं ठाणेहिं आता अधेलोगं जाणति पासति, तंजहा-विउवितेण चेव १० अप्पाणेणं आता अधेलोगं जाणति पासति, अविउवितेणं चेव अप्पाणेणं आता अधेलोगं जाणति पासति, आहोधि विउव्वियाविउव्वितेण चेव अप्पाणेणं आता अधेलोगं जाणति पासति १। एवं तिरियलोगं २ उडलोगं ३ केवलकप्पं लोगं ४। ७१. दोहिं ठाणेहिं आया सदाइं सुणेति, तंजहा–देसेण वि आया १५ सद्दाइं सुणेति, सव्वेण वि आया सद्दाइं सुणेति, एवं रूवाइं पासति, गंधाई अग्घाति, रसाइं आसादेति, फासाइं पडिसंवेदेति ५। दोहिं ठाणेहिं आया ओभासइ, तंजहा-देसेण वि आया ओभासति सव्वेण वि आया ओभासति। एवं पभासति, विकुव्वति, परियारेति, भासं भासति, आहारेति, परिणामेति, वेदेति, निजरेति ९।। दोहिं ठाणेहिं देवे सद्दाइं सुणेति, तंजहा–देसेण वि देवे सद्दाई सुणेति, सव्वेण वि देवे सदाई सुणेइ, जाव निजरेति १४। १. अधो मुः। एवमग्रेऽपि ॥ २. अधोहि जे०। “एतदेव व्याख्याति-आहोहीत्यादि, यत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात् , परमावधेर्वाऽधोवर्ती अवधिर्यस्य सोऽधोऽवधिरात्मा नियतक्षेत्रविषयावधिज्ञानी, स कदाचित् समवहतेन कदाचिदन्यथेति समवहतासमवहतेनेति"-अटी० । दृश्यतां टि. ४ ॥ ३. कप्पलोग जे० ॥ ४. अहोधि जे. ला० ॥ दृश्यतां टि०२ ॥ ५. तिरियं लोगं पा० ला०॥ ६. एवं फासति जे०। "प्रभासते प्रकर्षण द्योतते"-अटी० ॥ ७. परियावेति मु० ला ३ विना सर्वत्र। “परियारेइ त्ति मैथुनं सेवते देशेन मनोयोगादीनामन्यतमेन, सर्वेण थोंगत्रयेणापि"-अटी.॥ ९. "देश-सर्वाभ्यां सामान्यतः श्रवणायुक्तम् , विशेषविवक्षायां प्रधानत्वाद् देवानां तानाश्रित्य तदाह-दोहीत्यादि"-अटी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy