SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ समवायंगसुत्ते बावीसट्ठाणं। [सू० २२णिसीहियापरीसहे १०, सेजापरीसहे ११, अक्कोसपरीसहे १२, वधपरीसहे १३, जायणपरीसहे १४, अलाभपरीसहे १५, रोगपरीसहे १६, तेणपरीसहे १७, जल्लपरीसहे १८, सक्कारपुरकारपरीसहे १९, अण्णाणपरीसहे २०, दंसणपरीसहे २१, पेण्णापरीसहे २२ । ५ दिट्ठिवायस्स णं बावीसं सुत्ताइं छिन्नछेयणयियाई ससमयसुत्तपरिवाडीए, बावीसं सुत्ताई अच्छिन्नछेयणयियाई आजीवियसुत्तपरिवाडीए, बावीसं सुत्ताई तिकणइयाई तेरासियसुत्तपरिवाडीए, बावीसं सुत्ताई चउकणइयाइं सँसमयसुत्तपरिवाडीए। बावीसतिविधे पोग्गलपरिणामे पण्णत्ते, तंजहा-कालयवण्णपरिणामे, १० नीलवण्णपरिणामे, लोहियवण्णपरिणामे, हालिद्दवण्णपरिणामे, सुक्किलवण्णपरिणामे। सुन्भिगंधपरिणामे, एवं दुब्भिगंधे वि। तित्तरसपरिणामे, एवं पंच विरसा। कक्खडफासपरिणामे, मउयफासपरिणामे, गुरुफासपरिणामे, लहुफासपरिणामे, सीतफासपरिणामे, उसिणफासपरिणामे, णिद्धफासपरिणामे, लुक्खफासपरिणामे, गैरुयलहुय परिणामे, अगरुयलहुयपरिणाम। १५ [२]. इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं बावीसं पलिओवमाइं ठिती पण्णत्ता। छट्ठीए पुढवीए गरइयाणं उक्कोसेणं बावीसं सागरोवमाइं ठिती पण्णत्ता। १. °णाप मु० ॥ २. तणफासप मु० । “तृणस्पर्शः संस्तारकाभावे तृणेषु शयानस्य"-- अटी०॥ ३. °लज जे०॥ ४. णाणप' अटी०, अण्णाणप' अटीपा० । “ज्ञानं सामान्येन मत्यादि, क्वचिदज्ञानमिति श्रूयते २०, दर्शनं सम्यग्दर्शनम्...२१, प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेषभूत इति २२"-अटी० ॥ ५. पण्णापरीसहे नास्ति जे० ला १। पण्णापरीसहे २० अण्णाणपरीसहे २१ दंसणपरीसहे २२ हे २ मु०। दृश्यतामुपरितनं टिप्पणम् ॥ ६. तुला -नन्दीसूत्रे सू० १०८॥ ७. °णई जे० मु० विना ॥ ८. °णई खं० हे २॥ ९. °णयातिं जे.हे १ ला १,२॥ १०. समय जे० हे १ ला २ मु०। “स्वसमयेत्यादि तथैवेति" -अटी० ॥ ११. बावीसविहे मु०॥ १२. कालवण्ण° मु०॥ १३. सुकिल्ल' हे १ ला २ मु०॥ १४. णामे, दुब्भिगंधपरिणामे तित्तरसपरिणामे कडुयरसपरिणामे कसायरसपरिणामे अंबिलरसपरिणामे महुररसपरिणामे कक्खड मु०॥ १५. गरुयलहुयपरिणामे नास्ति खं० । गुरुलहुमगुरुलहुयपरिणामे हे २। भगुरुलहुफासपरिणामे गुरुलहुफासपरिणामे मु० । "परिणामो धर्मः पुद्गलपरिणामः, स च वर्णपञ्चक-गन्धद्वय-रसपञ्चक-स्पर्शाष्टकभेदाद् विंशतिधा, तथा गुरुलघु अगुरुलघु इति भेदद्वयक्षेपाद् द्वाविंशतिः, तत्र गुरुलघु द्रव्यं यत् तिर्यग्गामि वाय्वादि, अगुरुलघु यत् स्थिरं सिद्धिक्षेत्रं घण्टाकार व्यवस्थितज्योतिष्कविमानादीति"-अटी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy