SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्गसूत्रस्य चतुर्थे परिशिष्टम् २. "कथं च, भिक्खवे, पुग्गलो तमो होति तमपरायणो? इध, भिक्खवे, एकच्चो पुगलो नीचे कले पञ्चाजातो होति-चण्डालकले वा वेनकले वा नेसादकले वा रथकारकले वा पुक्कर दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो लम्भति। सो च होति दुन्बष्णो दुद्दसिको ओकोटिमको बन्हाबाधो काणो वा कुणी वा खञो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स। सो कायेन दुचरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। सो कायेन दुचरितं चरित्वा, वाचाय दुच्चरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गति विनिपातं निरयं उपपजति। एवं खो, भिक्खवे, पुग्गलो तमो होति तमपरायणो। .३. "कथं च, भिक्खवे, पुग्गलो तमो होति जोतिपरायणो ? इध, मिक्खवे, एकच्चो पुग्गलो नीचे कुले पञ्चाजातो होति-चण्डालकुले वा वेनकुले वा नेसादकुले वा स्थकारकुले वा पुक्कुसकुले वा दलिद्दे अप्पन्नपानभोजने कसिरवृत्तिके, यत्थ कसिरेन घासच्छादो लब्भति, सो च होति दुन्बष्णो दुद्दसिको ओकोटिमको बब्हाबाधो काणो वा कुणी वा खजो वा पक्खहतो वा न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स। सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति। सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स मेदा परं मरणा सुगतिं सग्ग लोकं उपपज्जति । एवं खो, भिक्खवे, पुग्गलो तमो होति जोतिपरायणो। .. ४. कथं च, भिक्खवे, पुगगलो जोति होति तमपरायणो? इध, भिक्खवे, एकच्चो पुगगलो उच्चे कुले पच्चाजातो होति-खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड़े महद्धने महाभोगे पहूतजातरूपरजते पहुतवित्तपकरणे पहूतधनधभे; सो च होति अभिरूपो दस्सनीयों पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स। सो कायेन दुचरितं चरति, वाचाय दुश्चरितं चरति, मनसा दुश्चरितं चरति। सो कायेन दुचरितं चरित्वा, वाचाय दुचरितं चरित्वा, मनसा दुच्चरितं चरित्वा कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति । एवं खो, भिक्खवे, पुग्गलो जोति होति तमपरायणो। ५. कथं च, भिक्खवे, पुग्गलो जोति होति जोतिपरायणो ? इध, भिक्खवे, एकच्चो पुग्गलो उच्चे कुले पचाजातो होति-खत्तियमहामालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा अड्ढे महदने महाभोगे पहूतजातरूपरजते पहूतवित्तपकरणे पहूतधनधों; सो च होति अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स। सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति। सो कायेन सुचरितं चरित्वा, वाचाय सुचरितं चरित्वा, मनसा सुचरितं चरित्वा कायस्स भेदा परं मरणा सुगतिं सगं लोकं उपपज्जति। एवं खो, भिक्खवे, पुग्गलो जोति होति जोतिपरायणो। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मिं ति।" इति अंगुत्तरनिकाये ४।९।५। पृ० ८९-९१ ॥ __ पृ० १४५ पं० १२ चत्तारि पकंथका...। तुला-“तयो च, भिक्खवे, अस्सखळुके देसेस्सामि तयो च पुरिसखळुके। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी "ति। "एवं भन्ते" ति खो ते भिक्ख भगवतो पच्चस्सोसुं। भगवा एतदवोच "कतमे च भिक्खवे, तयो अस्सखलङ्का ? इध, भिक्खवे, एकच्चो अस्सखळुको जवसम्पनो होति; न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो। इध पन, भिक्खवे, एकच्चो अस्सखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च न आरोहपरिणाहसम्पनो। इध-पन भिक्खवे, एकच्चो अस्सखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च। इमे खो, भिक्खवे, तयो अस्सखलुका। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy