SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ ६५७ बौद्धपालित्रिपिटकतुला। "कतमे च, भिक्खवे, तयो पुरिसखलुङ्का ? इध, मिक्खवे, एकचो पुरिसखळुकों जवसम्पन्नो होति; न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो। इध पन, भिक्खवे, एकचो पुरिसखलुको जवसम्पन्नो च होति वण्णसम्पनो च; न आरोहपरिणाहसम्पन्नो। इध पन, मिक्खवे, एकचो पुरिसखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च। "कथं च, भिक्खवे, पुरिसखलुको जवसम्पन्नो होति; न वण्णसम्पन्नो न आरोहपरिणाहसम्पन्नो ? इध, भिक्खवे, भिक्खु “इदं दुक्खं" ति यथाभूतं पजानाति...पे०...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । इदमस्त जवस्मिं वदामि। अभिधम्मे खो पन अभिविनये पञ्हं पुट्ठो संसादेति, नो विस्सजेति । इदमस्स न वण्ण स्मिं वदामि। न खो पन लाभी होति चीवरपिण्डपातसेनासनगिलानप्पञ्चयभेसज्जपरिक्खारानं। इदमस्स न आरोहपरिणाहस्मि वदामि। एवं खो, भिक्खवे, पुरिसखळुको जवसम्पन्नो होति; न वण्णसम्पन्नो, न आरोहपरिणाहसम्पन्नो। __ "कथं च, भिक्खवे, पुरिसखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च; न आरोहपरिणाहसम्पन्नो ? इध, मिक्खवे, भिक्खु 'इदं दुक्खं ति यथाभूतं पजानाति...पे०...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति । इदमस्स जवस्मि वदामि। अभिधम्मे खो पन अभिविनये पहं पुटो विस्सज्जेति, नो संसादेति। इदमस्स वणस्मिं वदामि। न पन लाभी होति चीवरपिण्डपातसेनासनगिलानप्पञ्चयमेसजपरिक्खारानं । इदमस्स न आरोहपरिणाहस्मिं वदामि। एवं खो, मिक्खवे, पुरिसखलुक्को जवसम्पन्नो च होति वण्णसम्पन्नो च; न आरोहपरिणाहसम्पन्नो। __ "कथं च, भिक्सवे, पुरिसखळुको जवसम्पन्नो च होति वण्णसम्पन्नो च आरोहपरिणाहसम्पन्नो च ? इध, भिक्खवे, भिक्खु "इदं दुक्खं" ति यथाभूतं पजानाति...पे०...'अयं दुक्खनिरोधगामिनी पटिपदा' ति यथाभूतं पजानाति। इदमस्स जवस्मिं वदामि। अभिधम्मे खो पन अभिविनये पहं पुट्ठो विस्सजेति, नो संसादेति। इदमस्स वण्णस्मिं वदामि। लाभी खो पन होति चीवरपिण्डपातसेनासनगिलानप्पच्चयमेसज्जपरिक्खारानं। इदमस्स आरोहपरिणाहस्मिं वदामि। एवं खो, भिक्खवे, पुरिसखलुको जवसम्पन्नो च होति वण्णसम्पनो च आरोहपरिणाहसम्पन्नो च। इमे खो, भिक्खवे, तयो पुरिसखलुङ्का ति।" इति अंगुत्तरनिकाये ३।१४।८। पृ० २६७-२६९।। १. अट्ठ च, भिक्खवे, अस्सखळुके देसेस्साभि अट्ठ च अस्सदोसे, अट्ठ च पुरिसखळुङ्के अट्ठ च परिसदोसे । तं सुणाथ, साधुकं मनसि करोथ: भासिस्सामी" ति । “एवं भन्ते" ति खो ते भिक्ख भगवतो पच्चसोसुं । भगवा एतदवोच २. "कतमे च, भिक्खवे, अट्ठ अस्सखळुङ्का अट्ठ च अस्सदोसा १ इध, भिस्खवे, एकच्चो अस्सखलुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना पच्छतो पटिक्कमति, पिठितो रथं पवत्तेति । एवरूपो पि, भिक्खवे, इधेकच्चो अस्सखळुको होति । अयं, भिक्खवे, पठमो अस्सदोसो। ३. "पुन च परं, भिक्खवे, इधकेच्चो अस्सखलुङ्को 'पेही' ति वुत्तो विद्धो समानो चोदितो सारथिना पच्छा लङ्घति, कुब्बरं हनति, तिदण्डं भञ्जति । एवरूपो पि, भिक्खवे, इधेकच्चो अस्तखलुको होति । अयं मिक्खवे, दुतियो अस्सदोसो।। ४. "पुनं च परं, इधेकच्चो 'अस्सखलको 'पेही ति वृत्तो, विद्धो समानो चोदितो सारथिना रथीसाय सत्यिं उस्सज्जित्वा रथीसंयेव अज्झोमद्दति । एवरूपो पि, भिक्खवे, इकच्चो अस्सखलुको होति । अयं, भिक्खवे, ततियो अस्सदोसो। ५. पुन च परं, भिक्खवे, इधेकच्चो अस्सखळुको 'पेही' ति वुत्तो, विद्धो समानो चोदितो सारथिना उम्मगं गण्हति, उबटुमं रथं करोति । एवरूपो पि, मिक्खवे, इधेकच्चो अस्सखलुङ्को होती। अयं, भिक्खवे, चतुस्यो अस्सदोसो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy