SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ बौद्धपालित्रिपिटकतुला। ६१५ · कथं च, भिक्खवे, पुग्गलो अचहिताय व पटिपन्नो होति परहिताय च ? इध, भिक्खवे, एकचो पुगगलो खिप्पनिसन्ती च होति कुसलेसु धम्मेसु, सुतानं च धम्मानं धारकजातिको होति, धातानं च धम्मानं अस्थूपपरिक्खी होति अत्थमाय धम्ममाय, धम्मानुधम्मप्पटिपन्नो होति; कल्याणवाचो च होति कल्याणवाक्करणो पोरिया वाचाय समन्नागतो विस्सट्ठाय अनेलागलाय अत्थस्स विपनिया सन्दस्सको च होति समादपको समुत्तेजको सम्पहंसको सब्रह्मचारीनं। एवं खो, भिक्खवे, पुग्गलो अत्तहिताय व पटिपन्नो होति परहिताय च। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविजमाना लोकस्मि ति। __ चत्तारोमे, भिक्खवे, पुग्गला सन्तो संविजमाना लोकस्मि। कतमे चत्तारो ? अत्तहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अत्तहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय व पटिपन्नो परहिताय च। इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविजमाना लोकरिम ति। चचारोमे, भिक्खवे, पुगाला सन्तो संविजमाना लोकस्मि। कतमे चत्तारो १ अचहिताय पटिपन्नो नो परहिताय, परहिताय पटिपन्नो नो अचहिताय, नेवत्तहिताय पटिपन्नो नो परहिताय, अत्तहिताय व पटिपन्नो परहिताय च। __कथं च, भिक्खवे, पुग्गलो अचहिताय पटिपन्नो होति, नो परहिताय ? इध, भिक्खवे, एकच्चो पुग्गलो अत्तना पाणातिपाता पटिविरतो होति, नो परं पाणातिपाता वेरमणिया समादपेति; अचना अदिन्नादाना पटिविरतो होति, नो परं अदिन्नादाना वेरमणिया समादपेति; अत्तना कामेसुमिच्छाचारा पटिविरतो होति, नो परं कामेसुमिच्छाचारा वेरमणिया समादपेति; अतना मुसावादा पटिविरतो होति, नो परं मुसावादा वेरमणिया समादपेति; अत्तना सुरामेरयमज्जपमादद्याना पटिविरतो होति, नो परं सुरामेश्यमज्जपमादवाना वेरमणिया समादपेति । एवं खो, भिक्खवे, पुग्गलो अत्तहिताय पटिपन्नो होति, नो परहिताय। कथं च, भिक्खवे, पुग्गलो परहिताय पटिपन्नो होति, नो अत्तहिताय ? इध, भिक्खवे, एकञ्चो पुग्गलो अत्तना पाणातिपाता अप्पटिविरतो होति, परं पाणातिपाता वेरमणिया समादपेति; अत्तना अदिनादाना अप्पटिविरतो होति, परं अदिन्नादाना वेरमणिया समादपेति; अत्तना कामेसुमिच्छाचारा अप्पटिविरतो होति, परं कामेसुमिच्छाचारा वेरमणिया समादपेति; अत्तना मुसावादा अप्पटिविरतो होति, परं मुसावादा वेरमणिया समादपेति; अत्तना सुरामेरयमज्जपमादठाना अप्पटिविरतो होति, परं सुरामेरयमज्जपमादहाना वेरमणिया समादपेति । एवं खो, भिक्खवे, पुम्गलो परहिताय पटिपन्नो होति नो अत्तहिताय । कथं च, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति नो परहिताय ? इध, भिक्खवे, एकचो पुग्गलो अत्तना पाणातिपाता अप्पटिविरतो होति, नो परं पाणातिपाता वेरमणिया समादपेति...पे.... अचना सुरामेरयमज्जपमादवाना अप्पटिविरतो होति, नो परं सुरामेरयमज्जपमादट्ठाना वेरमणिया समादपेति । एवं खो, भिक्खवे, पुग्गलो नेवत्तहिताय पटिपन्नो होति, नो परहिताय। __ कथं च, भिक्खवे, पुग्गलो अचहिताय व पटिपन्नो होति परहिताय च १ इध, भिक्खवे, एकचो पुग्गलो अत्तना च पाणातिपाता पटिविरतो होति, परं च पाणातिपाता वेरमणिया समादपेति...पे०... अत्तना च सुरामेरयमज्जपमादट्ठाना पटिविरतो होति, परं च सुरामेरयमजपमादद्वाना वेरमणिया समादपेति। एवं खो, भिक्खवे, पुग्गलो अत्तहिताय चेव पटिपन्नो होति परहिताय च । इमे खो, भिक्खवे, चत्तारो पुग्गला सन्तो संविजमाना लोकस्मिं ति।" इति अंगुत्तरनिकाये ४।१०६-९। पृ० १००-१०४॥ पृ० १४४ पं० १३ चत्तारि पुरिसजाता...."तमे नाममेगे तमे....."। तुला-“१. चत्तारोमे, भिक्खवे, पुगला सन्तो संविज्जमाना लोकरिम । कतमे चचारो ? तमो तमपरायणो, तमो जोतिपरायणो, जोति तमपरायणो, जोति जोतिपरायणो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy