SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ ७५६ अष्टमं परिशिष्टम् लिपि प्रक्षेपलिपि सागरलिपिं वज्रलिपि लेखप्रतिलेखलिपि अनुद्रुतलिपि शास्त्रावर्ती गणनावर्तलिपि उक्षेपावर्तलिपि निक्षेपावर्तलिपि पादलिखितलिपि द्विरुत्तरपदसंधिलिपिं यावद्दशोत्तरपदसंधिलिपि मध्याहारिणीलिपि सर्वरुतसंग्रहणीलिपिं विद्यौनुलोमाविमिश्रितलिपि ऋषितपस्तप्तां रोचमानां धरणीप्रेक्षिणीलिपि गगनप्रेक्षिणीलिपि सर्वोषधिनिष्यन्दा सर्वसारसंग्रहणी सर्वभूतरुतग्रहणीम्। आसां भो उपाध्याय चतुष्षष्टीलिपीनां कतमां त्वं शिष्यापयिष्यसि ?" इति ललितविस्तरे दशमे लिपिशालासंदर्शनपरिवर्ते पृ० ८८॥ पृ० ३६५ पं०७ सातं विसातं....."। अत्र द्वाविंशतिनामानि पठितानि, किन्तु “सातादीनि चैकविंशतिर्विमाननामानीति" इति अटी०मध्ये व्याख्यातम्। हस्तलिखितादशेषु खं० प्रभृतिषु द्वाविंशतिर्नामानि दृश्यन्ते । जे १ मध्ये 'सायं विसातं सुविस(सा?)तं सिद्धार्थ उप्पलं तिगिच्छं दिसासोवस्थियं पद्धमाणयं पलंबं पुष्पं सुपुष्फ पुप्फावत्तं पुप्फपभं पुष्फकंतं पुप्फवण्णं पुष्फलेसं पुप्फज्झयं पुप्फसिंग पुप्फविद्धं पुप्फुत्तरवडेंसगं' इति विंशतिर्नामानि दृश्यन्ते । जे २ मध्ये तु 'सातं विसातं सुविसायं सिद्धत्यं उप्पलं रुतिलं तिगिच्छं दिसासोवत्थियं वद्धमाणयं पलंबं पुष्फ पुप्फावत्तं पुप्फपभं पुप्फकंतं पुप्फवण्णं पुप्फलेसं पुष्फज्झयं पुप्फसिंग पुप्फसिटुं पुप्फकूडं पुप्फत्तरवडेंसगं' इति एकविंशतिनामानि दृश्यन्ते । अतोऽयमेव पाठः अभयदेवसूरिभिः टीकायामनुसृतो भाति। अतोऽयमेवात्र मूले स्थापयितुमुचित इति प्रतिभाति॥ पृ० ३६८६०२ जायणापरीसहे इति जे १ मध्ये पाठः॥ पृ० ३७८ पं० ७ वेउब्वियसरीरंगोवंगणाम। अत्र वेउब्वियंगोवंगणाम इति जे २ मध्ये पाठः। सोऽपि समीचीन एव॥ पृ० ३८१ पं० १६ मक्खीणझंझे। अत्र हस्तलिखितादर्शेषु 'अज्झीणझंझे' इति पाठः। स एव समीचीनतरः। पृ० ३८५ पं० १ 'अभियंदे' इति पाठोऽत्र शुद्धः॥ पृ० ३९२ पं०८ चोत्तीसं बुद्धातिसेसा...। एते चतुस्त्रिंशदतिशया बृहद्वाचनानुसारेण। लघुवाचनायां तु अत्र वर्णितं २५-२६ इत्यतिशयद्वयं नासीत्, किन्तु १८ अतिशयानन्तरमपरमतिशयद्वयमधिकं तत्रासीदिति अन्येन प्रकारेण तत्र चतुस्त्रिंशदतिशयाः। दृश्यतां पृ० ३९३ टि० ३, ११। प्रवचनसारोद्धारादिषु तु चतुस्त्रिंशदतिशया एवं दृश्यन्ते-- "रय-रोय-सेयरहिओ देहो १ धवलाई मंस-रुहिराई २। आहारा नीहारा अदिस्सा ३ सुरहिणो सासा ४ ॥४४१ ।। जम्माउ इमे चउरो एक्कारसकम्मखयभवा इण्हि । खेत्ते जोयणमेचे तिजयजणो माइ बहुओऽवि ५॥ ४४२॥ नियमासाए नर-तिरि-सुराण धम्माऽवबोहया वाणी ६। पुन्वभवा रोगा उवसमंति ७ न य हुंति वेराई ८॥४३॥ दुब्भिक्ख ९ डमर १० दुम्मारि ११ ईई १२ अइवुट्ठि १३ अणभिवुट्ठीओ। हुंति न १४ जियबहुतरणी पसरइ भामंडलुज्जोओ १५ ॥४४४॥ सुररइयाणिगुवीसा मणिमयसीहासणं सपयवीढं १६। छत्तत्तय १७ इंदद्धय १८ सियचामर १९ धम्मचक्काई २०॥४४५॥ सह जगगुरुणा गयणट्ठियाई पंच वि इमाई वियरंति । पाउन्भवइ असोओ २१ चिट्ठइ जत्थ प्पहू तत्थ ॥४४६॥ चउमुहमुचिचउकं २२ मणि-कंचण-ताररइयसालतिगं २३ । नव कणयपंकयाई २४ अहोमुहा कंटया हुंति २५ ॥४४७॥ निच्चमवट्ठियमिता पहुणो चिट्ठति केस-रोम-नहा २६ । इंदियअत्था पंच वि मणोरमा २७ हुंति छप्पि रिऊ २८ ॥४४८॥ गंधोदयस्स वुडी २९ वुट्ठी कुसुमाण पंचवन्नाण ३०। डिंति पयाहिण सठणा ३१ पहुणो पवणोऽवि अणुकूलो ३२ ॥ ४४९॥ पणमंति दुमा ३३ वज्जति दुंदुहीओ गहीरघोसाओ ३४। चउतीसाइसयाण सव्वजिणिंदाण हुंति इमा ॥ ४५० ॥” इति प्रवचनसारोद्धारे। १ अध्यहारिणिं R.॥ २ विद्यानुलोमलिपि विमिश्रितलिपि R.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy