SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २२६ [सू० ५५३ ठाणंगसुत्ते सत्त सरा जीवनिस्सिता पन्नत्ता, तंजहासजं रवति मऊरो, कुक्कुडो रिसभं सरं । हंसो णदति गंधारं, मज्झिमं तु गवेलगा ॥ ५० ॥ अह कुसुमसंभवे काले, कोइला पंचमं सरं। छटुं च सारसा कोंचा, णेसायं सत्तमं गतो ॥५१॥ सत्त सरा अजीवनिस्सिता पन्नत्ता, तंजहासजं रवति मुंइंगो, गोमुही रिसभं सरं। संखो णदति गंधारं, मज्झिमं पुण झल्लरी ॥५२॥ चउचलणपतिढाणा, गोहिया पंचमं सरं । आडंबरो रेवततं, महाभेरी ये सत्तमं ॥५३॥ एतेसि णं सत्तण्डं सराणं सत्त सरलक्खणा पन्नत्ता, तंजहासज्जेण लभति वित्ति, कतं च ण विणस्सति । गावो मित्ता य पुत्ता य, णारीणं चेव वल्लभो ॥५४॥ रिसभेणं तु एसज्जं, सेणावचं धणाणि य। वत्थगंधमलंकारं, इथिओ सयणाणि ते ॥५५॥ गंधारे पा० । “गन्धो विद्यते यत्र स गन्धारः, स एव गान्धारो गन्धवाहविशेष इत्यर्थः"अटी.॥ २१. रेवते पामू० अटीपा० ॥ रेवयते क. जे०। घेवयवते ला ३। “अभिसन्धयते अनुसन्धयति शेषस्वरानिति निरुक्तिवशाद् धैवतः...पाठान्तरेण रेवतश्चैवेति"-अटी । २२. णिसाते मु०॥ २३. कडुग्ग° जे. पा० । "कंटुग्गएणं ति कण्ठश्चासावुग्रकश्च उत्कटः कण्ठोप्रकः, तेन । कण्ठस्य वोग्रत्वं यत् तेन, कण्ठाद्वा यदुद्गतम्-उद्गतिः स्वरोद्गमलक्षणा क्रिया, तेन कण्ठोद्गतेन गन्धारम्”-अटी.॥ २४. घेवतं मु० ला ३ अटी० । रेवतं अटीपा० । “धेवतं रेवतं वेति"-अटी० ला ३॥ १. मयूरो मु०॥ २. “मह कुसुम इत्यादि के रूपकं गाथाभिधानम् , “विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । तन्त्रेऽस्मिन् यदसिद्धं गाथेति तत् पण्डितै यम् ॥” इति वचनात्" -अटी० ॥ ३. कुंचा क० । कोचा पा० ला०। ४. णिसायं मु० । णसायं जे०॥ ५. गते ला।गता मु०॥ ६. स्सरा पा० ला० ॥ ७. मुतिंगो पा० ला०॥ ८. भाडंबरो य थेरवं ला ३ । “आडम्बरः पटहः"-अटी० ॥ ९. रेवतकं क० । रेवतितं मु०॥ १०. त जे० पा० ला०॥ ११. सत्तसराणं मु०॥ १२. वर्थ क०॥ १३. ला. पासं० विना-ता जे० पामू० । य क व मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy